________________
उत्तराध्ययनसूत्रम् ॥१०३॥
अध्य०३४ ॥१०३॥
Seeeeeeeeeeeeeeeeeeeeeeeee
नोलासोगसंकासा, चासपिच्छसमप्पभा । वेरुलियनिद्धसंकासा, नीललेसा उ वएणओ ॥५॥ अयसीपुप्फसंकासा, कोइलच्छदसन्निभा । पारेवयगीवनिभा, काउलेसा उ वएणओ ॥६॥ हिंगुलधाउसंकासा, तरुणाइञ्चसन्निभा । सुअतुडपईवनिभा, तेउलेसा उ वण्णो ॥७॥ हरियालभेयसंकासा, हलिद्दाभेयसन्निभा । सणासणकुसुमनिभा, पम्हलेसा उवण्णओ ॥८॥
संखंककुदसंकासा, वीरधारासमप्पभा । रययहारसंकासा, सुक्कलेसा उ वएणो ॥६॥ व्याख्या स्पष्टा ॥ ३ ॥ वर्णानाह-"जीमूतनिद्धसंकासत्ति" प्राकृतत्वात् स्निग्धजीमृतसंकाशा, गवलं-महिषशृङ्ग रिष्टकः काकः फलविशेषो वा तत्सन्निभा, "खंजत्ति" खञ्जनं-स्नेहाभ्यक्तशकटाक्षघर्षणोद्भवं अञ्जन-कज्जलं नयनमित्युपचारानयनमध्यवर्तिनी कृष्णतारा तन्निभा. कृष्णलेश्या तु 'वर्णतो' वर्णमाश्रित्य परमकृष्णेत्यर्थः ॥४॥ नीलाशोकसंकाशा रक्ताशोकापोहामिह नीलग्रहणं, 'वेरुलियनिद्धसंका. सत्ति' स्निग्धवैडूर्यसङ्काशा अतिनीलेत्यर्थः ॥शा अतसी धान्यविशेषस्तत्पुष्पसङ्काशा, 'कोकिलच्छदः तैलकण्टकस्तत्सन्निभा, पाठान्तरे कोकिलछविसनिभा, पारापतग्रीवानिभा, कापोतलेश्या तु वर्णतः, किश्चित्कृष्णा किञ्चिद्रक्तेति भावः ॥ ६॥ इह धातुगैरिकादिः, 'सुअतुडे इत्यादि-शुकस्य तुण्डं-मुखं तच्च प्रदीपश्च तन्निभा रक्तेत्यर्थः ॥ ७ ॥ हरितालस्य यो भेदो द्विधामावस्तत्सङ्काशा, भित्रस्य हि तस्य वर्णः प्रकृष्टः स्यादिति भेदग्रहणम् , हरिद्राभेदसनिभा, सणो-धान्यविशेषः असनो-बीयकस्तयोः कुसुमं तमिमा पीतेत्यर्थः ॥८॥ शंखः प्रतीतः, अंको मणिविशेषः, कुन्द-कुन्दपुष्पं, तत्संकाशा, क्षीरधारासमप्रभा, पात्रस्थस्य हि तस्य तद्वशादन्यथात्वमपि स्यादितीह धाराग्रहणम् ।
トトレーントーーーーーーン