Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 349
________________ उत्तराध्ययनसूत्रम् ॥७१॥ का अध्य०३२ | ॥७ ॥ ܕܦܕܒܕܟܝܕܒܬܕܟܕܒܟܕܟܣܛܩܕܒܒ वमाशनानां' न्यूनभोजनानां दमितेन्द्रियाणां न रागशत्रुः'धर्षयति' पराभवति चित्तं, क इव ? 'पराजितः' पराभूतो 'व्याधिः कुष्ठादिरिवौपधैर्गडुच्यादिभिर्देहमिति गम्यते ॥१२॥ विविक्तवसत्यभावे दोषमाह-यथा 'विडालावसथस्य' मार्जारगृहस्य 'मूले समीपे न मूषकानां 'वसतिः प्रशस्ता, अवश्यं तत्र तदपायसम्भवात् , एवमेव स्त्रीणामुपलक्षात्पण्डकादीनां च निलयो-निवासः स्त्रीनिलयः तस्य मध्ये न ब्रह्मचारिणः 'क्षमो' युक्तो निवासः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः ॥१३॥ विविक्तवसतावपि कदाचित्स्त्रीसम्पाते यत्कर्तव्यं तदाहमूलम्-न रूबलावरणविलासहासं, न पिअं इंगिअ पेहिअं वा। इत्थीण चित्रांसि निवेसइत्ता, दट्ठववस्से समणे तवस्सी ॥१४॥ अदसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च । इत्थीजणस्सारियझाणजुग्गं, हिनं सया बंभचेरे रयाणं ॥१५॥ कामं तु देवीहिं विभूसिाहिं, न चाइआ खोभइडं तिगुत्ता । तहावि एगंतहिति नच्चा, विवित्तभावो मुणियां पसत्थो ॥१६॥ मोक्खाभिकंखिस्सऽवि माणवस्स, संसारभीरुस्स ठियस्स धम्मे । नेयारिसं दुत्तरमस्थि लोए, जहित्थिो बालमणोहराओ ॥१७॥ ___व्याख्या-'न' नैव रूपं-सुसंस्थानत्वं, लावण्पं-नयनमनसामाल्हादको गुणः, विलासाः-विशिष्टनेपथ्यरचनादयः, हासः प्रतीतः, एषां समाहारः, न 'जल्पितम् ' उल्लपितं, "इंगिअत्ति" 'इङ्गितं' अङ्गभङ्गादि 'प्रेषितं' कटाक्षवीक्षितादि, वा समुच्चये स्त्रीणां सम्बन्धि चित्ते निवेश्य, अहो ! सुन्दरमिदमिति विकल्पतो मनसि स्थापयित्वा 'द्रष्टुं' इन्द्रियविषयतां नेतु 'व्यवस्येद् ' अध्यवस्येत् श्रमणः तपस्वी ॥१४॥ कुत एवमुपदिश्यते ? इत्याह-प्रदर्शनं च, एवोऽवधारणे, ततः प्रदर्शनमेव, 'अप्रार्थनं' चाऽनभिलषणं अचिन्तनं चैव' NEVER EVEEVEEVE EVEEVEVEEVEGVES

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456