SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥७१॥ का अध्य०३२ | ॥७ ॥ ܕܦܕܒܕܟܝܕܒܬܕܟܕܒܟܕܟܣܛܩܕܒܒ वमाशनानां' न्यूनभोजनानां दमितेन्द्रियाणां न रागशत्रुः'धर्षयति' पराभवति चित्तं, क इव ? 'पराजितः' पराभूतो 'व्याधिः कुष्ठादिरिवौपधैर्गडुच्यादिभिर्देहमिति गम्यते ॥१२॥ विविक्तवसत्यभावे दोषमाह-यथा 'विडालावसथस्य' मार्जारगृहस्य 'मूले समीपे न मूषकानां 'वसतिः प्रशस्ता, अवश्यं तत्र तदपायसम्भवात् , एवमेव स्त्रीणामुपलक्षात्पण्डकादीनां च निलयो-निवासः स्त्रीनिलयः तस्य मध्ये न ब्रह्मचारिणः 'क्षमो' युक्तो निवासः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः ॥१३॥ विविक्तवसतावपि कदाचित्स्त्रीसम्पाते यत्कर्तव्यं तदाहमूलम्-न रूबलावरणविलासहासं, न पिअं इंगिअ पेहिअं वा। इत्थीण चित्रांसि निवेसइत्ता, दट्ठववस्से समणे तवस्सी ॥१४॥ अदसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च । इत्थीजणस्सारियझाणजुग्गं, हिनं सया बंभचेरे रयाणं ॥१५॥ कामं तु देवीहिं विभूसिाहिं, न चाइआ खोभइडं तिगुत्ता । तहावि एगंतहिति नच्चा, विवित्तभावो मुणियां पसत्थो ॥१६॥ मोक्खाभिकंखिस्सऽवि माणवस्स, संसारभीरुस्स ठियस्स धम्मे । नेयारिसं दुत्तरमस्थि लोए, जहित्थिो बालमणोहराओ ॥१७॥ ___व्याख्या-'न' नैव रूपं-सुसंस्थानत्वं, लावण्पं-नयनमनसामाल्हादको गुणः, विलासाः-विशिष्टनेपथ्यरचनादयः, हासः प्रतीतः, एषां समाहारः, न 'जल्पितम् ' उल्लपितं, "इंगिअत्ति" 'इङ्गितं' अङ्गभङ्गादि 'प्रेषितं' कटाक्षवीक्षितादि, वा समुच्चये स्त्रीणां सम्बन्धि चित्ते निवेश्य, अहो ! सुन्दरमिदमिति विकल्पतो मनसि स्थापयित्वा 'द्रष्टुं' इन्द्रियविषयतां नेतु 'व्यवस्येद् ' अध्यवस्येत् श्रमणः तपस्वी ॥१४॥ कुत एवमुपदिश्यते ? इत्याह-प्रदर्शनं च, एवोऽवधारणे, ततः प्रदर्शनमेव, 'अप्रार्थनं' चाऽनभिलषणं अचिन्तनं चैव' NEVER EVEEVEEVE EVEEVEVEEVEGVES
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy