SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ उत्तराध्यपनसूत्रम् ॥७०॥ ܒܕܒܕܒܕܒܕܒܕܒܕܟܕܒ̈ܐ ते योऽसौ समूलजालस्तं, ये ये उपायाः 'प्रतिपत्तव्याः' स्वीकार्यास्तान् कीर्तयिष्यामि यथानुपूर्वीति सूत्रार्थः ॥६॥ प्रतिज्ञातमाह- अध्य० ३२ मूलम्-रसापगामं न निसेविअव्वा, पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिद्दवंति, दुर्म जहा ॥७॥ सादुफलं व पक्खी ॥१०॥ जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसमं उवेइ । 'एविंदिअग्गीवि पगामभोइणो, न बंभयारिस्स हिआय कस्सइ ॥११॥ विवित्तसेज्जासणजंतिआणं, ओमासणाणं दमिइंदिआणं । न रागसतू धरिसेइ चित्तं, पराइओ वाहिरिवोसहेहिं ॥१२॥ जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसत्था । एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो ॥१३॥ व्याख्या-रसा:-क्षीरादिविकृतयः प्रकामं-बाढं न 'निषेवितव्या' न भोक्तव्याः, प्रकामग्रहणं तु वातादिक्षोभनिवारणाय रसा अपि जातु ग्राह्या इति सूचनार्थम् । कुत एवमुच्यत इत्याह । प्रायो-बाहुल्येन रसा 'दृप्तिकरा' धातूद्रेककारिणो नराणामुपलक्षणत्वात् स्त्र यादीनां च का भवन्ति, दृप्तं च नरं बहुवचनप्रक्रमेप्येकवचनं जातित्वात् 'कामा' विषयाः समभिद्रवन्ति । कमिव के इव ? इत्याह-द्रुमं यथा स्वादुफलं, 'वे- का ति' भिन्नक्रम उपमार्थश्च ततः पक्षिण इव । इह द्रुमोपमः पुमान् , स्वादुफलकल्पं दृप्तत्वं, पक्षितुल्याः कामाः ॥१०॥ किश्च यथा दवा- MA ग्निः प्रचुरेन्धने बने 'समारुतः सवायुर्नोपशमं उपैति, एवं दवाग्निवत् 'इदियग्गित्ति' इहेन्द्रियशब्देन इन्द्रियजनितो राग एवं गृह्यते स एव धर्मद्रुमदाहकत्वादग्निरिन्द्रियाग्निः, सोऽपि 'प्रकामभोजिनः' अतिमात्राहारस्य न ब्रह्मचारिणो हिताय 'कस्यचित्'सुस्थितस्यापि स्यात् ।। ||21 ११॥ अन्यच्च-विविक्ता-स्त्र यादिवियुक्ता शय्या वसतिस्तस्यामासनम्-अवस्थानं तेन यंत्रिता-नियंत्रिता विविक्तशय्यासनयंत्रितास्तेषां 'अ AYEGeete GECEEEEEEEEA ।
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy