SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम A अध्य०३२ ॥६६॥ ॥६६॥ READIBASसरकार मिथ्यादर्शनं च स आयतनम्-उत्पत्तिस्थानं यस्याः सा मोहायतना तां खुरवधारणे 'तण्हत्ति' तृष्णां वदन्तीति सम्बन्धः, यथोक्तमोहाभावे ह्यवश्यं तृष्णाक्षयः स्यादिति । मोहं च तृष्णायतनं वदन्ति, तृष्णा नाम सत्यसति वा वस्तुनि मूर्छा, सा च रागप्रधाना ततस्तया राग उपलक्ष्यते, सति च तत्र द्वेषोऽपि सम्भवतीति सोप्यनेनैवाक्षिप्यते, ततस्तष्णाग्रहणेन रागद्वेषावुक्ती, तदुत्कटत्वे चोपशान्तमोहस्यापि मिथ्यात्वगमनसम्भवात्सिद्ध एवाऽज्ञानादिरूपो मोहः, तृष्णातः । अनेन चान्योन्यं हेतुहेतुमद्भावाभिधानेन यथा मोहादीनामुत्पादस्तथोक्तम् ॥६॥ अथ यथैषां दुःखहेतुत्वं तथा वक्तुमाह-रागश्च द्वषोपि च कर्मणो ज्ञानावरणादेवीज-कारणं, अत एव कर्म च 'मोहप्रभवं' मोहोपादानकार णं वदन्ति । कर्म च जातिमरणस्य 'मूलं कारणं, 'दुःखं च' दुःखहेतुः पुनर्जातिमरणं वदन्ति ॥७॥ यतश्चैवमतः किं स्थितमित्याहदुःखमुक्तरूपं हतमिव हतं, केनेत्याह-यस्य न भवति मोहो मोहस्यैव तन्मूलहेतुत्वात् । मोहो हतो यस्य न भवति तृष्णा, मोहायतनत्वात् तस्याः । तृष्णा हता यस्य न भवति लोभः, तृष्णाशब्देनोक्तनीत्या रागद्वेषयोरुतत्वात् , तयोश्च लोभक्षये सर्वथैवाभावात् , अत एव प्राधान्यात रागान्तर्गतत्वेपि लोभस्य पृथग्रहणं । लोभो हतो यस्य न 'किञ्चनानि' द्रव्याणि सन्तीति शेषः, सत्सु हि तेषु प्रायः स्यादेवाभिकांक्षेति सूत्रत्रयार्थः ॥८॥ ननु सन्तु दुःखस्य मोहाद्या हेतवो हननोपायस्तेषां पूर्वोक्त एव उतान्येपि सन्तीत्याशंक्य सविस्तरं तदुन्मूलनोपायान् विवक्षुः प्रस्तावनामाह मूलम-रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण समूलजालं । जे जे उवाया पडिवजियव्वा, ते कित्तइस्सामि अहाणुपुट्विं ॥६॥ व्याख्या-रागं च द्वेषं च तथैव मोहं 'उद्धत कामेन' उन्मूलयितुमिच्छता सह मूलानां-तीनकषायादीनां विषयादीनां च जालेन व MeeeeeeeeYEU-YE-NEGeeeeeeeeeeeev
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy