Book Title: Updeshpad Granth Part 01
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 464
________________ ૪૧૫ 64हे श५६ : मास-१ वासे थंडिलकरणं, कालेण वणदवे तहिं ठाणं ।। अन्नाण वि जीवाणं, संवट्टे पायकंडूयणं ॥ २६९॥ तद्देसे ससठाणे, अणुकंपाए य पायसंवरणं । तह भवपरित्तकरणं, मणुयाउ य ततियदिणपडणं ॥२७०॥ एत्थं जम्मो धम्मो, तम्मि मयकलेवरे सिगालाई । तह सहणाओ जह गुणो, एसोत्ति गओय संवेगं ॥२७१॥ मिच्छादुक्कडसुद्धं, चरणं काउं तहेव पव्वजं । विजओववाओ जम्मंतरम्मि तह सिझणा चेव ॥२७२॥ अथ संग्रहगाथाक्षरार्थः-राजगृहे नगरे श्रेणिको नाम राजा धारिणी च तद्देवी 'गयसुमिण'त्ति गजस्वप्नस्तया दृष्टः ततस्तृतीये मासे दोहदो मेघविषयः समजायत। ततः 'अभए' इति अभयकुमारेण 'देवाराधनसंपत्ति' देवताराधनेन प्राप्तिस्तस्य कृता। पुत्रजन्म कालेन बभूव ॥२६४॥ मेघकुमारो नाम तस्य कृतम् । श्रावकसंवेगतस्तु श्रावकस्य भगवदन्तिके धर्म श्रुतवतः सतः प्रथमवेलायामपि यः संवेगो मोक्षाभिलाषलक्षणस्तस्मादेव प्रव्रज्या जातेति । 'संकुडवसति' द्वारे संकीर्णायां वसतौ द्वारदेशे शय्या संस्तारकभूमिरस्य संजाता ततो रात्रौ पादादिघट्टनया हेतुभूतया ॥२६५॥ कर्मोदयसंक्लेशश्चारित्रमोहोदयात् संक्लेशो मालिन्यरूपो जातः । कथं 'गिहिगोरव'त्ति गृहिणो मम सत एते मे गौरवमकार्षुस्ततो व्रजामि "तहिं 'त्ति गृहे, इति चिन्ता समुत्पन्ना। 'गोसे वीराभासण 'त्ति प्रभाते वीरेणाभाषणं कृतं यथा रात्रावित्थं भवांश्चिन्तितवानिति । सत्यमिति प्रतिपन्नं च तेनेति । उक्तं च भगवता न युक्तमेतत्तु इदं पुनस्ते इति ॥२६६॥ - यद्यस्मादितस्तु इत एव भवात् तृतीयजन्मनि त्वमासीहस्ती सुमेरुप्रभनामा । ततो वृद्धः सन् वनदवदग्धः सरोऽतीर्थेऽल्पसलिलेऽवतीर्णः सन् ॥२६७॥ गजभिन्नः दशनाभ्यां वेदनया 'सत्त दिण'त्ति सप्तदिनानि यावत् स्थित्वा मृतः । पुनर्गजो हस्ती जातः मेरुप्रभनामा यूथपतिः । 'वणदव 'त्ति पुनर्दवे प्रवृत्ते जातिस्मरो जातः । ततो विभाषा विविधार्थभाषणरूपा वक्तव्या, यथा मया पूर्वभवे इतो वनदवाद् मरणं प्राप्तं ततः करोमि प्रतिविधानमिति ॥२६८॥

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554