Book Title: Updeshpad Granth Part 01
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust
View full book text
________________
૪૨૬
64हेश५६ : भाग-१ तस्य च क्षेत्राभोगे कृते ज्ञानमभूत्, यथा-समय एष एतस्य बोधिलाभे विधेये इत्यालोच्य साधुसंघाटकप्रेषणं विहितम् । तेन च तवृत्तान्तगतः पाठः कृतः ॥३०४॥
कथमित्याह-तापस ! किमनेन निरर्थकेन मौनव्रतेन, प्रतिपद्यस्व ज्ञात्वा धर्म जिनप्रणीतम् । कुतो ? यतो मृत्वा 'सूयरोरगत्ति सूकर उरगश्च जातस्तथा पुत्रस्य पुत्रस्त्वमसीति ॥३०५॥
- 'विस्मयवन्दनपृच्छा' प्रथमतो विस्मयस्ततो वन्दनं तदनुपृच्छा जाता कथमिदं भवद्भ्यां मम चरितं ज्ञातमिति?। गुरुर्जानाति, न पुनरावां किञ्चनेति । कुत्र स महाभागस्तिष्ठति? उक्तं च ताभ्यामुद्याने । 'तद्गमनं' मूककगमनमुद्याने । तत्र वन्दना कृता, कथना च धर्मस्य गुरुणा । सम्बोधिः सम्यक्त्वरूपा ॥३०६॥
तथावासनातो लोकेऽस्य नाम नापगतं तत्, ततस्तु तत एव मूक इति । एवमनेन विधिना द्वितीयं नाम एतद् मूक इति एतस्य विज्ञेयमिति ॥३०७॥
सुरः-इतोऽपि भ्रातृजीवात् कुत्रस्थाने बोधिः? जिनः-रम्ये वैताढ्यसिद्धकूटे सर्वकूटश्रेणिप्रथमस्थानभाविनीति । सुरः-कथं केन विधिना पुनः? जिन:जातिस्मरणात्। सुरः-तजातिस्मरणं कुत इति? जिनः-कुण्डलयुगात् ॥३०८॥
ततः कोशाम्ब्यागमो मूककसाधनं तीर्थकृत्कथितवृत्तान्तनिवेदनं मूककाग्रतस्तेन विहितम् । संगारः संकेतस्ततो द्वयोरपि गमनं वैतान्यै कटे सिद्धनाम्नि । कुण्डलस्थापना। तथा, स्मृतिफलं चिन्तारत्नदानं स्मृत्या स्मरणमात्रेण फलं यस्मात् तत्तथा तच्च तच्चिन्तारत्नं चेति ॥३०९॥
गमनंसुरस्यस्वस्थाने, च्यवनेसत्युत्पादश्च्यवनोत्पादः।आमेष्वकालदोहदोजनन्याः समजनि।तदसम्प्राप्तौ कृशता ।ततःशङ्का मूकस्य विमर्शो जातः किमयंस उत्पन्नोऽन्यो वेति । निश्चितं च तेन, यथा सत्या एव जिनाः । ततोऽसौ सुरजीवो गर्भतयोत्पन्न इति चिन्तारत्नात् सकाशात् तत्सिद्धिरकालदोहदसिद्धिः ॥३१०॥
निष्पत्तिर्गब्र्भस्य ।प्रसवश्च समये ।नमस्कारपीठकः प्रतीतरूपेण नमस्कारेण युक्तः पीठको नवजातशिशुयोग्यपातव्यवस्तुरूपोदत्तः ।अर्हद्दत्तोनामेतिकृतम् ।अर्हतांभगवतां पुनः पुनर्नामस्मरणार्थम् । चेइयसाहूनयणं'त्ति चैत्यानां साधूनां च समीपे नयनं तस्य यदा क्रियतेऽभक्तिरटनेऽबहुमानाद्आक्रन्दनं, परिज्ञातधर्मनिस्पृहचित्तस्यसम्पन्नयौवनस्य च 'चउकन्ना' इति पितृभ्यां चतसृणां कन्यकानां परिणयनं कारितः ॥३११॥

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554