Book Title: Updeshpad Granth Part 01
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 474
________________ ૪૨૫ 64हे श५६ : माग-१ ___ तत्र राजकुमारे चिन्ता उपकारे चिन्ता-उपकारी सुष्ठ्वावयोर्भगवान् अयमित्येवंलक्षणा संजाता, इतरस्यापि पुरोहितपुत्रस्य एषैव राजपुत्रसम्बन्धिनी चिन्ता, परं मनाक् अविधौ तु प्रव्रज्यादानकालभाविनि पुनर्विषये गुरौ प्रद्वेषो जातः ॥२९८॥ __ 'अप्रतिक्रमणं' गुरुप्रद्वेषलक्षणस्यापराधस्यानालोचनं यावज्जीवमपि तस्य सम्पन्नम्। 'कालो' मरणं तदवस्थस्यैव । देवोत्पादः । तत्र 'चोदारा' उग्राः मोकारः पूरणे, भोगाः शब्दादयः। 'च्यवननिमित्ते' माल्यम्लान्यादिके सम्पन्ने सति, पठ्यते"माल्यम्लानिः कल्पवृक्षप्रकम्पः श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च ॥१॥" पृच्छा महाविदेहे जिनान्तिके बोधाबोधविषये तेन पुरोहितपुत्रसुरेण कृता किमहं सुलभबोधिरितरो वेति बोधिस्ते तव दुर्लभेति भगवान् आह ॥२९९॥ सुरः-किन्तु किं प्रमाणं पुनस्तन्निमित्तं दुर्लभबोधिकत्वे? । जिनः-स्तोकं गुरुप्रद्वेषमात्रलक्षणं निमित्तं न महाविषयं नात्यन्तमनुबन्धि । सुरः-'कता णु' कदा पुनर्लाभो बोधेरिति? । जिन:-अत्र स्तोकदिनमध्य एवं लभ्यत्वेन समीपवर्तिनि सुरभवादनन्तरजन्मनि। सुरः-कुतः सकाशात्? : जिन:-निजभ्रातृजीवात् ॥३००॥ सुरः-कुत्रासौ भ्रातृजीवः ? कौशाम्ब्याम् । सुरः-किं नामा सः? जिन:-मूकस्तु तुशब्दस्य क्रमभेदेन योजनाद् द्वितीयेन तु नाम्ना मूककः प्रथमेनाशोकदत्त इति। सुरःकिमेतद् नामद्वयम्? इत्येवमुक्तरूपेण ततो जिनेन पूर्वभवकथना कृतेति ॥३०१॥ यथात्र चास्यामेव कौशाम्ब्यां पुरि तापसश्रेठी आरम्भयुक्तः सदैवासीत् । स मृतः सन् गृहे स्वकीये एव कोलः शूकरो बभूव । स्मरणं पूर्वजन्मनस्तस्य सम्पन्नम् । ततः सूपकार्या निहतो मारितः कीदृशः सन्नित्याह-मार्जारीमन्युहतो बिरालीरोषेण हतस्ताडितः सन् ॥३०२॥ ___ 'तत्थोरग'त्ति तत्र निजगृहे एव उरगः सर्पो जातः । 'सूयारीभय सरणं बोलघाइओ' इति यथायोग्यं पदयोजनाजातिस्मरणमभूत् । सूपकार्या भयेन बोले कोलाहले कृते घातितो व्यापादितः सन् जातः निजपुत्रसुतः । स्मरणं तत्रापि प्राग्जातेः । ततो 'मूयव्वय कुमर चउणाणी' इति मूकव्रतं लज्जितेन कृतम् । ततः कुमारस्याकृतपरिणयनस्यैव सतश्चतुर्ज्ञानी मुनिः समवससारेति ॥३०३॥

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554