SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ૪૨૫ 64हे श५६ : माग-१ ___ तत्र राजकुमारे चिन्ता उपकारे चिन्ता-उपकारी सुष्ठ्वावयोर्भगवान् अयमित्येवंलक्षणा संजाता, इतरस्यापि पुरोहितपुत्रस्य एषैव राजपुत्रसम्बन्धिनी चिन्ता, परं मनाक् अविधौ तु प्रव्रज्यादानकालभाविनि पुनर्विषये गुरौ प्रद्वेषो जातः ॥२९८॥ __ 'अप्रतिक्रमणं' गुरुप्रद्वेषलक्षणस्यापराधस्यानालोचनं यावज्जीवमपि तस्य सम्पन्नम्। 'कालो' मरणं तदवस्थस्यैव । देवोत्पादः । तत्र 'चोदारा' उग्राः मोकारः पूरणे, भोगाः शब्दादयः। 'च्यवननिमित्ते' माल्यम्लान्यादिके सम्पन्ने सति, पठ्यते"माल्यम्लानिः कल्पवृक्षप्रकम्पः श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च ॥१॥" पृच्छा महाविदेहे जिनान्तिके बोधाबोधविषये तेन पुरोहितपुत्रसुरेण कृता किमहं सुलभबोधिरितरो वेति बोधिस्ते तव दुर्लभेति भगवान् आह ॥२९९॥ सुरः-किन्तु किं प्रमाणं पुनस्तन्निमित्तं दुर्लभबोधिकत्वे? । जिनः-स्तोकं गुरुप्रद्वेषमात्रलक्षणं निमित्तं न महाविषयं नात्यन्तमनुबन्धि । सुरः-'कता णु' कदा पुनर्लाभो बोधेरिति? । जिन:-अत्र स्तोकदिनमध्य एवं लभ्यत्वेन समीपवर्तिनि सुरभवादनन्तरजन्मनि। सुरः-कुतः सकाशात्? : जिन:-निजभ्रातृजीवात् ॥३००॥ सुरः-कुत्रासौ भ्रातृजीवः ? कौशाम्ब्याम् । सुरः-किं नामा सः? जिन:-मूकस्तु तुशब्दस्य क्रमभेदेन योजनाद् द्वितीयेन तु नाम्ना मूककः प्रथमेनाशोकदत्त इति। सुरःकिमेतद् नामद्वयम्? इत्येवमुक्तरूपेण ततो जिनेन पूर्वभवकथना कृतेति ॥३०१॥ यथात्र चास्यामेव कौशाम्ब्यां पुरि तापसश्रेठी आरम्भयुक्तः सदैवासीत् । स मृतः सन् गृहे स्वकीये एव कोलः शूकरो बभूव । स्मरणं पूर्वजन्मनस्तस्य सम्पन्नम् । ततः सूपकार्या निहतो मारितः कीदृशः सन्नित्याह-मार्जारीमन्युहतो बिरालीरोषेण हतस्ताडितः सन् ॥३०२॥ ___ 'तत्थोरग'त्ति तत्र निजगृहे एव उरगः सर्पो जातः । 'सूयारीभय सरणं बोलघाइओ' इति यथायोग्यं पदयोजनाजातिस्मरणमभूत् । सूपकार्या भयेन बोले कोलाहले कृते घातितो व्यापादितः सन् जातः निजपुत्रसुतः । स्मरणं तत्रापि प्राग्जातेः । ततो 'मूयव्वय कुमर चउणाणी' इति मूकव्रतं लज्जितेन कृतम् । ततः कुमारस्याकृतपरिणयनस्यैव सतश्चतुर्ज्ञानी मुनिः समवससारेति ॥३०३॥
SR No.022107
Book TitleUpdeshpad Granth Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages554
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy