Book Title: Updeshpad Granth Part 01
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust
View full book text
________________
૪૨૩
6५४ श५६ : भाग-१ ___ भणितं च तैः राजपुरोहितपुत्रावभद्रकी, 'तत्कृतस्तु' तत्कृत एवोपसर्गः साधूनाम्। शेषस्त्वन्नपानादिशुद्धिस्तल्लाभादिरूपो 'निरुपसर्गो' बाधाविरहितस्तत्रोजयिन्यां विहारः सदा सर्वेषु प्रावृडादिकालेषु यतीनां साधूनामिति ॥२८७॥ ___ ततोऽपराजितस्य चिन्ता संजाता । 'प्रमत्तता' कुमारोपेक्षालक्षणा भ्रातुर्मम महादोषो बोधिलाभघातकत्वात् , तद् निग्रहीतुमसौ मम युज्यते । तथा चैव कुमारयोरप्यनुकम्पा दया कर्तुमुचिता । अस्ति मे शक्तिः सामर्थ्य प्रस्तुतनिग्रहे ॥२८८॥
'गुरुपुच्छत्ति गुरुमापृच्छयेत्यर्थः । गमनमुजयिनी प्रति । सम्प्राप्तिश्च । तत्र प्रवेशश्च साधूपाश्रये । कृता च वन्दनादिका उचिता स्थितिः । सति काले भिक्षाभ्रमणरूपे उद्ग्राहणं पात्रप्रगुणीकरणरूपं यदा तेन विहितं तदा साधुभिः 'अच्छणं खु'त्ति आसनमेव आध्वं यूयमित्येवं प्रज्ञापनं कृतम् । तेन चोक्तमहमात्मलब्धिको न परलब्धिमुपजीवामि ॥२८९॥
ततः स्थापनाकुलानि प्रतीतानि । आदिशब्दाद् दानश्रद्धालुश्रावकसम्यग्दृष्टयादिकुलग्रहः । यतः पठ्यते-"दाणे अभिगमसद्धे सम्मत्ते खलु तहेव मिच्छत्ते । मामाए अचियते कुलाइं जयणाए दाइंति ॥१॥ सागारिवणिगसुणए गोणे पुत्ते दुग्गंछियकुलाइं । हिंसागं मामागं सव्वपयत्तेण वजेजा ॥२॥" एवमुपलब्धस्थापनादिकुलविभागः स साधुः प्रत्यनीकगृहे प्रविष्टः, भणितं च धर्मलाभ इति । ततोऽन्तःपुरिकासंज्ञानमन्तःपुरिकाभिस्तस्य संज्ञा अकारि यथापसरेति 'अवहे रि'त्ति अवधीरणा तेन कृता । धर्मलाभशब्दश्रवणे कुमारकागमनं तत्पार्श्वे सम्प्रवृत्तम् ॥२९०॥ - ताभ्यां च प्रथमं 'दुवारघट्टण 'त्ति द्वारकपाटपुटस्थगनं कृतम् । 'वंदण णच्चाहि'त्ति वंदितोऽसौ, भणितश्च नृत्य त्वं तत्रेत्येवं भणिते सति स आहकथं गीतवादितेन विना 'नृत्यते' इति गम्यते । ततो भणतस्तौ कुमारौआवामिदं गीतादि कुर्व इति ॥२९१॥
'आरम्भविषमतालम्' आरम्भे एव विषमो विसंस्थुलस्तालो गीतवादितसंयोगरूपो यत्र तत्तथा नृत्यं प्रवृत्तम् । तदाऽकोपस्य साधोर्यः कोपस्तत्र सति तेनोक्तं 'न' नैव 'एवं' विषमतालतायां नृत्यामि, विडम्बनारूपत्वाद् अस्य नृत्यस्य । ततः कर्षणे

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554