Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 415
________________ ४ चतुष्पथे च महता शब्देनोद्घोषणामिमां कुर्वीध्वं-"अयं मखसीसुतोऽजिनो हि जिनप्रतापी चरमती-18 र्थकराशातनाकारकः श्रमणघातकोऽनेकेषां मिथ्यात्वप्रवर्धकः स्वतेजोलेश्ययाऽऽक्रान्तो महामाहनोक्तस-1 प्रात्रमध्ये उद्मस्थः सन् काखं गामी, तस्मायं शिष्या मां कालगतं ज्ञात्वा वरकसदवरिकया वामपादं विद्धा निर्मुखे निष्ठीवनं कृत्वा श्रावस्तीचतुष्पथेषु सर्वत्राकर्षविकर्षणं विधाय महेहसंस्कारं कुर्वी" । इत्यन्तावस्थायां किञ्चिलघुदर्शनः परमात्मवचने जातप्रत्ययश्च वीतरागशरणं सर्वस्व शिष्यसमदं विधाय कालमगमत् । ततस्तलिष्यैः स्वमहत्त्वपूजासत्कारक्षतिजयेन धाराण्यपावृत्त्य तत्कृतशपथपरिपालनाथै स्वाश्रम एव श्रावस्तीमालिख्य पूर्वोक्तयुक्त्या सर्व कृतं, ततो नीहरणं कृतं । अथ प्रनुर्विहरन् क्रमेण | मेढकग्रामे समवासरत् । तदा पित्तज्वरादितं शरीरं वीदय चातुर्वर्णजना इमां वाचं कुर्वन्ति स्म यत्“गोशालकस्य तपस्तेजसा दग्धशरीरः षण्मासान्यन्तरे कालं करिष्यति" इति । इतश्च जगवचिष्यः सिंह-18 नामाऽनगारो निरन्तरपष्ठतपोरत आतापनावसान एवममन्यत-"मम धर्माचार्यस्य जगवतः पित्तज्वरः । | समजनि । हा ! वदिष्यन्त्यन्यतीथिका यथा उद्मस्थ एव महावीरो गोशाखकतेजोलेश्ययाऽपहतः कालं गतः” इति प्रकृतिजकत्वादेवंचूतनावनाजनितमहानुःखखेदितशरीरो मायुककहानिधानं विजनं | वनमनुप्रविश्य कुहुकुहु इत्येवं महाध्वनिना प्रारोदीत् । जगवाँश्च स्थविरैस्तमाकार्योक्तवान्-"जोः सिंह ! त्वया यद्यहिप न तजावि, यतो देशोनानि पोमश वर्षाणि केवलिपर्यायं पूरयिष्यामि । ततो गढ त्वं नगरमध्ये, तत्र रेवत्यनिधानया गृहपतिपल्या मदर्थ में कृष्माएमफलशरीरे उपस्कृते, न च JainEducation international 2010.00 www.tainelibrary.org. For Private & Personal Use Only

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512