Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 480
________________ मोपाजपनं मम न योग्य, यतो ब्रह्माणं का पाविधिं शिक्ष्यति ? तथाप्यवेक्षऽयं किं सर्वथा भ्रष्टो जातो-स्तन. १७ अथवा देशतः" इति ध्यात्वा राजपथ एव विधिपूर्वकं गुरुं नत्वा स्तुतिं चकार॥२७॥ गोयम सोहम जंबू पजवो सिजानवो थायरिया। अन्नेऽवि जुगप्पहाणा तुइ दिछे सवेऽवि ते दिघा ॥ | इत्यादि श्रुत्वा गुरुन्यग्मुखं कृत्वा तं प्राह-"विकानां कलमराठोपमानं न विनाति, यतस्तेषां महाM गुणिनामध्यवसायेष्वेकसमयगताध्यवसायः समग्रेऽपि मदीयनवमध्ये यदि समेति तेनाप्यहं निर्मलीन वामी"ति श्रुत्वा स दध्यौ-"अहो ! धन्योऽयं सूरिः, अनेकमिथ्यावादिसंपृक्तोऽपि श्रीत्रिनुवनैकशर-4 पदवचनसापेक्षत्वं स्वपमपि न त्यजति अतः सर्वश्रा न प्रतिपातिः। ततो गुरावुपाश्रयं समागते सर श्रावस्तत्रैत्य विधिना वन्दित्वा देशनां श्रुत्वा "दोससयमूलजालं." इत्युपदेशमालायाः श्रीवीरशिष्यजिनदासगणिविरचिताया गायाया अर्थ पाच । ततः स सूरिः स्वबुध्या व्याकरणनाममालाद्यनुसारेण । नवीनमर्थ परिमतैरनुमच्यं व्यतनोत् । स श्रायः श्रुत्वा विनयेनावोचत्-"अहो ! स्वामिन् ! धन्या । युष्मदीया बुद्धिः, ययाऽजिनवोऽर्थो विस्तारितः, परं कट्ये मूलार्थप्रकाशन मदात्मा निस्तारणीयः" । इति विज्ञप्य वन्दित्वा स स्वकार्ये प्रवृत्तः। वितीयेऽपि दिने एत्य तथैवार्थ पाच, तदा मुनीशो दध्यौ- ॥२२॥ "मूलार्थप्रवृत्तिव्यवहारो बाह्यतोऽपि शुशो नास्ति मदात्मनि, अन्तर्वृत्त्या तु नास्त्येव, अतः शुशां तदर्थप्रवृत्ति विनाऽर्थकथनवर्णनं न विजाति, तथा च तन्मूलार्थे दूपणमपि न कार्य" इति ध्यात्या पुनर्षि BESBHASHARE Jain Education International 2010 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512