Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 489
________________ Jain Education International 2010_ प्राह - " किमेनिः पक्षपातवचो जिः ? विमृश्य उक्तियुक्तिप्रश्नोत्तरं प्राप्य आत्मनैव परीक्षा कर्तुमुचिता" । ततो राजानुमत्या "सकुएमलं वा वदनं न वेति" अयं गाथापादो नगरमध्ये आललंबे, संपूर्णगाथा जाएमागारेऽस्ति, नगर्यां व्युद्युष्टं यथा - य एनं गाथा पादं पूरयिष्यति, तस्य राजा यथेप्सितं दानं दास्यति, ततश्च जावी । तं गाथापादं सर्वेऽपि प्रवाकाः पेतुः । पुनः सप्तमेऽहनि राजा सजायां स्थितः, तत्रादावेव परिव्राड् ब्रवीति — रिकापविष मएक दि, पमयामुहं कमल विसाल नेत्तं । वरिकत्तचित्ते न सु दिहं, सकुंकलं वा वदनं न वेति ॥ १ ॥ बुवा मन्त्री नृपं प्राह - " स्वामिन्! नायं पारमार्थिकधर्मज्ञायकः, यतोऽपरिज्ञाने व्याक्षेपकार - समुपन्यस्तं न पुनर्वीतरागतेति श्रशनाप्राप्तौ तूपोषणफलं नाप्यते, मूलगाथातो विसंवादार्थ समन्वि तोऽसाविति विभाव्य तिरस्कृत्य नृपेण निर्घाटितः । पुनस्तापसाः पठन्ति - फलोदगेम गिहे पवि, तत्यासाचा पमया निरिरिकया । वत्ति चित्ते न सुदिनं, सकुंमखं वा वदनं न वेति ॥ १ ॥ नृपमन्त्रिणौ तन्निशम्य दध्यतुः – “अत्राप्यनेन स्वकार्यव्यग्रत्वमज्ञानकारणं सूचितं, न पुनस्तत्त्वार्थः । तदनन्तरं शौयोदनिक शिष्य श्रह For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512