Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 491
________________ - -- --- है तदनावे तु पश्यन्ति, ये कामगृचास्ते साहः, सातिया च पङ्के कर्मकदमे वा लगन्ति, ये नु शान्त्या दिगुणोपेताः संसारसुखपराङ्मुखा मुनयस्ते शुष्कगोलकसन्निना न क्वचिनगन्ति। ४ एवं वगंति उम्मेहा जे नरा कामलालसा । विरता उ न लग्गति जहा से सुक्कगोलए ॥ १॥ जह खलु मुसिरं कसुचिरं मुकं लहुं महइ अग्गी। तह खलु खवंति कम्मं सम्मं चरणच्यिा साहू ॥२॥ इति श्रुत्वा नृपः प्रबुयो मन्त्रिणः पुरोऽजस्रं मुनिक्षुझकधर्म शशंस । इत्यादियुक्त्या राहुगुप्तन नृपो यथार्थधर्मरतः कृतः । तथाऽन्यैरपि विधेयमिति ॥ शृङ्गारपदं निरवद्यवर्त्मनि, यः हुक्षकः साधुरवद्यनिर्गतः। ___ अस्थापयच्चान्यकुवादिशासना-तथ्यं ततो जैनवचश्चकार सः ॥ १॥ ___ अथैकान्तवादिसूत्रा!रनेकान्तागमो न कन्यीकार्यः इत्याहमिथ्यात्वशास्त्रयुक्त्यायैः कन्धीकार्या न सूत्रवाक् । सूत्रार्थोनयनेहव्यसमं पापं न जूतले ॥१॥ स्पष्टः । नवरं कन्यीकरणस्वरूपं रीज्ञातेन ज्ञेयं, तथाहि-चारवत्यां नगर्या वासुदेवस्य राज्यं पालयतो गोशीर्षश्रीखएममय्यो देवतापरिगृहीतास्तिस्रो नेर्य आसन् । तद्यथा-सावामिकी १ औद्भतिकी में २ कौमुदिकी ३ । तत्र प्रथमा सङ्घामकाले समुपस्थिते सामन्तादीनां ज्ञापनार्थ वाद्यते । वित्तीया पुनरुद्भूते आगन्तुके कस्मिंश्चित्प्रयोजने सामन्तामात्यादिलोकस्यैव ज्ञापनार्थ वाद्यते । तृतीया तु कौमुदीमहोत्सवाद्युत्सवज्ञापनार्थ वाद्यते । चतुर्थ्यपि गोशीर्षश्रीखएममयी नेरी तस्यासीत् । इयं तु परमासपर्यन्ते । - -* *--*-* 0-*- Jain Education International 2010 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512