SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ - -- --- है तदनावे तु पश्यन्ति, ये कामगृचास्ते साहः, सातिया च पङ्के कर्मकदमे वा लगन्ति, ये नु शान्त्या दिगुणोपेताः संसारसुखपराङ्मुखा मुनयस्ते शुष्कगोलकसन्निना न क्वचिनगन्ति। ४ एवं वगंति उम्मेहा जे नरा कामलालसा । विरता उ न लग्गति जहा से सुक्कगोलए ॥ १॥ जह खलु मुसिरं कसुचिरं मुकं लहुं महइ अग्गी। तह खलु खवंति कम्मं सम्मं चरणच्यिा साहू ॥२॥ इति श्रुत्वा नृपः प्रबुयो मन्त्रिणः पुरोऽजस्रं मुनिक्षुझकधर्म शशंस । इत्यादियुक्त्या राहुगुप्तन नृपो यथार्थधर्मरतः कृतः । तथाऽन्यैरपि विधेयमिति ॥ शृङ्गारपदं निरवद्यवर्त्मनि, यः हुक्षकः साधुरवद्यनिर्गतः। ___ अस्थापयच्चान्यकुवादिशासना-तथ्यं ततो जैनवचश्चकार सः ॥ १॥ ___ अथैकान्तवादिसूत्रा!रनेकान्तागमो न कन्यीकार्यः इत्याहमिथ्यात्वशास्त्रयुक्त्यायैः कन्धीकार्या न सूत्रवाक् । सूत्रार्थोनयनेहव्यसमं पापं न जूतले ॥१॥ स्पष्टः । नवरं कन्यीकरणस्वरूपं रीज्ञातेन ज्ञेयं, तथाहि-चारवत्यां नगर्या वासुदेवस्य राज्यं पालयतो गोशीर्षश्रीखएममय्यो देवतापरिगृहीतास्तिस्रो नेर्य आसन् । तद्यथा-सावामिकी १ औद्भतिकी में २ कौमुदिकी ३ । तत्र प्रथमा सङ्घामकाले समुपस्थिते सामन्तादीनां ज्ञापनार्थ वाद्यते । वित्तीया पुनरुद्भूते आगन्तुके कस्मिंश्चित्प्रयोजने सामन्तामात्यादिलोकस्यैव ज्ञापनार्थ वाद्यते । तृतीया तु कौमुदीमहोत्सवाद्युत्सवज्ञापनार्थ वाद्यते । चतुर्थ्यपि गोशीर्षश्रीखएममयी नेरी तस्यासीत् । इयं तु परमासपर्यन्ते । - -* *--*-* 0-*- Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy