SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ - 20%-- उपदेशप्रा. ॥२३॥ 20% % + 0-% +4 मालाविहारे मइ अज दिया, उवासिया कंचणजूसिअंगी। स्तंज. १० वस्कित्तचित्तेण न सुछ नायं, सकुंगलं वा वदनं न वेति ॥ १॥ इति श्रुत्वा तौ दध्यतुः-"अत्रापि स्त्रीनेपथ्यनिरीक्षणव्यग्रत्वं ज्ञातं, न पुननितत्त्वं । अनया दिशा सर्वेऽपि तीथिका वाच्याः । आईतस्तु न कश्चिदागत इति राज्ञाऽजाणि । मन्त्रिणा चाहतः कुझकोऽप्येवनूतपरिणाम इति नृपस्य परिणामः स्यादित्यतो जिदार्थ प्रविष्टः ठुझकः समानीतः। तेनापि गावापादं गृहीत्वा गाथा बजाषे, तद्यथा खंतस्स दंतस्स जिइंदियस्स, अनप्पजंगे गयमाणसस्स । ___किं मन्न एएण विचिंतिएणं, सकुंमलं वा वदनं न वेति ॥१॥ * अत्र च छान्त्यादिकमपरिझाने कारणमुपन्यस्तं, न पुना झेपः, इत्यतो गाथासंवादने दान्तिदमजितेन्ज्यित्वाध्यात्मयोगाधिगतेश्च कारणाजाज्ञो धर्मपृबोहासोऽजूत् । लुकेन धर्मप्रश्नोत्तरकावं पूर्व-18 गृहीतशुष्केतरगोलकघयं नित्तौ निक्षिप्य गमनमारेले । पुनर्गठन् राज्ञोक्तः-"किमिति जगवन् ! धर्म, पृष्टोऽपि न कथयसि ?" । स चावोचत्-“हे मुग्ध ! ननु कधित एव धर्मो शेयः शुष्केतरगोलकदृष्टा-11 न्तेन" । एतदेव गाथायेनाह शा उलो सुक्को अ दो तूढा गोलया मट्टिा मया । दोवि आविसा कुड्डे जो उनो तत्य लग्गः ॥ १ ॥ अयमत्र जावार्थः-आत्मपरमात्मरूपनिरीक्षणव्यासङ्गात् कामिनीनां वाह्यात्मनां मुखं न पश्यन्ति, % % 3-1-% _Jain Education Intermational 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy