________________
-
20%--
उपदेशप्रा.
॥२३॥
20%
%
+
0-%
+4
मालाविहारे मइ अज दिया, उवासिया कंचणजूसिअंगी।
स्तंज. १० वस्कित्तचित्तेण न सुछ नायं, सकुंगलं वा वदनं न वेति ॥ १॥ इति श्रुत्वा तौ दध्यतुः-"अत्रापि स्त्रीनेपथ्यनिरीक्षणव्यग्रत्वं ज्ञातं, न पुननितत्त्वं । अनया दिशा सर्वेऽपि तीथिका वाच्याः । आईतस्तु न कश्चिदागत इति राज्ञाऽजाणि । मन्त्रिणा चाहतः कुझकोऽप्येवनूतपरिणाम इति नृपस्य परिणामः स्यादित्यतो जिदार्थ प्रविष्टः ठुझकः समानीतः। तेनापि गावापादं गृहीत्वा गाथा बजाषे, तद्यथा
खंतस्स दंतस्स जिइंदियस्स, अनप्पजंगे गयमाणसस्स ।
___किं मन्न एएण विचिंतिएणं, सकुंमलं वा वदनं न वेति ॥१॥ * अत्र च छान्त्यादिकमपरिझाने कारणमुपन्यस्तं, न पुना झेपः, इत्यतो गाथासंवादने दान्तिदमजितेन्ज्यित्वाध्यात्मयोगाधिगतेश्च कारणाजाज्ञो धर्मपृबोहासोऽजूत् । लुकेन धर्मप्रश्नोत्तरकावं पूर्व-18 गृहीतशुष्केतरगोलकघयं नित्तौ निक्षिप्य गमनमारेले । पुनर्गठन् राज्ञोक्तः-"किमिति जगवन् ! धर्म, पृष्टोऽपि न कथयसि ?" । स चावोचत्-“हे मुग्ध ! ननु कधित एव धर्मो शेयः शुष्केतरगोलकदृष्टा-11 न्तेन" । एतदेव गाथायेनाह
शा उलो सुक्को अ दो तूढा गोलया मट्टिा मया । दोवि आविसा कुड्डे जो उनो तत्य लग्गः ॥ १ ॥ अयमत्र जावार्थः-आत्मपरमात्मरूपनिरीक्षणव्यासङ्गात् कामिनीनां वाह्यात्मनां मुखं न पश्यन्ति,
%
%
3-1-%
_Jain Education Intermational 2010_05
For Private & Personal Use Only
www.jainelibrary.org