SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ उपदेशपा. वाद्यते, यश्च तचन्दं शृणोति तस्यातीतसनागतं च प्रत्येकं पाएमासिकमशिवमुपशाम्यति । इयं च प्रकृ- स्तन. १० तोपयोगिनी चतुर्थी जेरी । तमुत्पत्तिर्विख्यते-कदाचित्सौधर्मदेवलोके समस्तामरसज्ञायाः पुरोऽनि-18 ॥३३३॥ हितं शक्रेण-"अहो ! हरिप्रमुखाः सत्पुरुषा लक्ष्दोषमध्येऽपि गुणानेव गृह्णन्ति तथा न नीचयुधेन | युध्यन्ते” । तत्रैको देवोऽश्रद्दधानो दध्यौ-"कथमेतत्संनवति ? अगृहीतपरदोषः कोऽपि न तिष्ठति" इति विचिन्त्य मर्त्यलोके समागत्य देवेन बीजसं कृष्णमतिर्गन्धं श्वानमृतकं विकृतं, तस्य च मुखे । | कुन्दोज्ज्वलप्रवरदशनपती रचिता । अत्रावसरे श्रीनेमिनाथवन्दनार्थ श्रीवासुदेवः सर्वाऽऽकीणों निर्ययौ, तदा राजवर्त्मनि दुरात्तवानऽर्गन्धमाघ्राय सैनिकाः पराजमा उत्पथेन गन्तुं प्रवृत्ताः, वासुदेवेन पृष्टाः, तैः श्वानमृतकं दर्शितं । ततो नृपः प्राह-"पुजवानां जावा नानाविधा विद्यन्ते, नात्र हपः & शोकश्च, परं यूयं पश्यथ, अहो ! अस्य कृष्णस्य पाएकुरा दन्ता मरकतनाजननिहितमुक्तावलिसन्निता जान्ति" । तन्निशम्य देवो दथ्यौ-"नूनमयं सत्यः परगुणग्राही दोषशतानि विहायेति” । ततो हरेरश्वरत्नमपहृत्य देवः प्रधावितः । जनार्दनोऽपि ससैन्यस्तत्पृष्ठेऽधावत् । देवेन समस्तसैन्यं निर्जितं । ततो| हरिस्तं देवं स्माह-"कथं ममाश्वरत्नमपहरसि?" । देवोऽवक्-"युधे जयं विधायामुमन्वं गृहाण" । कृष्णोऽवक्-"अहं रथारूढः, त्वं तु भूमौ स्थितः, अतस्त्वं रथं मदीयमङ्गीकुरु, येन समानं युद्ध स्यात्" देवोऽवक-"श्रल मे रथेन" । एवं हस्ती अश्वश्च प्रतिपिछः, वायुशादिकमपि निपिऊ । पुनः ॥१३॥ १ श्वानशब्दोऽप्यकारान्तोऽस्ति. HSSSSSSSॐॐॐॐॐ ___JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy