________________
कृष्णोऽवक्-“तव केन युभेन योधितव्यं ?" । देवः स्माह-"अहिघाणयुद्धेन पूतघातैयुध्याबद्दे" ।। ४ तदाऽर्धचक्री स्माह-"नाहं नीचयुभेन युध्ये, अश्वरत्नं यथासुखं गृहाण” । तत्साहसेन तुष्टः मुरो।
संजातप्रत्ययः प्रत्यक्षीयाख्यत्-"देवानां दर्शनममोघं, कमपि वरं वृणु" । केशयो व्यादरत"अशिवोपशमनी नेरी मे प्रय" । ततो देवेन चन्दनजेरी दत्ता, फलं च प्रोक्तं-"अस्याः शब्दं यः शृणोति तस्य ज्वरादिरोगाः प्रणश्यन्ति, सा पूर्णेषु षएमासेषु पुनर्वाद्या, उत्पन्नाः सर्वे गदा गन्ति” । अथान्यदा कदाचिदेको वणिगत्यन्तदाहज्वरेणाजिजूतो मेरीरक्षक क्षणति-"दीनारलदं गृहाण, नेरी ।। बेदयित्वा एकं खएकं मम प्रयन्त्र, रीवादनसमयेऽहं नागतवान् , इदानीं तु पएमासानन्तरं नृपाझया |सा वादयिष्यति तावत्कालमहं मुःखसहनेऽक्ष्मः, श्रतो मे एकं सएमं देहि" । तेनापि लोजवशेनान्य
चन्दनेन र्यास्थिग्गलकं दत्तं । एवमन्येषामपि खोजवशेन तादृशमन्यचन्दनखएकं संयोज्य तस्याः खएमं । ४ ददौ । एवं कन्यीकृतेयं री । अथान्यदा पएमास्यतिक्रमे हरिणा सा नेरी तामिता, कन्थीकरणात्तस्याः । I शब्दो हरिसंसद्यपि न प्रसृतः। तदनु कन्धीकरणब्यतिकरः केशवेन विज्ञातः । नेरीरक्षको निर्घाटितः ।।
पुनरष्टमं विधायान्या नेरी कृष्णेन देवपार्चे याचिता खब्धा च, अन्यो नेरीपालकः कृतः । अत्रास्योपनय एवं यः शिष्यः सूत्रमर्थ वा परमतेन स्वकीयग्रन्थान्तरेण वा मिश्रयित्वा कन्यीकरोति अहं । कारेण परमतादिनिरपि मिश्रयित्वा संपूर्ण विदधाति सोऽनुयोगश्रवणस्य न योग्यः । एवं कन्श्रीकृत।
१ अधिष्ठानयुझेन-विंगयुझेन २ पूतघातैः-अपानधातैः ।
Jain Education International 2010_IR
For Private Personal use only
www.jainelibrary.org