________________
-
संज्ञ. १७
-
उपदेशप्रा. सूत्राथों गुरुरपि नानुयोगनाषणस्य योग्यः । “सुशिदितोऽहं स्वयमेव नान्यं पृचामि” इतिमानेन गलितं
विस्मृतं संपूर्ण विदधातीति ॥ ॥१३॥
सोनेन मानेन कदाग्रहेण, हवेन शाठ्येन च सूत्रमर्थम् ।
कन्याविधानायनिह्ववः स्यात् , साध्वादिसुइर्न तथा विधेयम् ॥१॥ ॥ इत्यब्ददिनपरिमितोपेदशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्ती अष्टा
दशस्तम्ले सप्तषष्ट्यधिकदिशततमं २६७ व्याख्यानम् ॥
अष्टपष्ट्यधिकहिशततमं श्६७ व्याख्यानम् ॥
अथ दर्शनाद्याचारमाहज्ञानाद्यनन्तसंपूर्णः सर्वविनियंदाहि(दोदि)तम् । तत्तथ्यं दर्शनाचारो निःशङ्काख्योऽयमादिमः ॥१॥ जिनोक्ततत्त्वसंदेहात्सा च शङ्काऽनिधीयते । शङ्कातो जिद्यते अशा दोपोऽयं स्यान्महाँस्ततः ॥५॥ | स्पष्टौ । नवरं शङ्कातः श्रया-सम्यक्त्वं तत्त्वज्ञानं च निद्यते । अत्रायें गङ्गाचार्यप्रवन्धः । तथाहि-महागिरिशिष्यो धनगुप्तो नाम, तस्यापि शिष्य आर्यगङ्गो नामाचार्यः । अयं चोट्टकानद्याः
पूर्वतटे चतुर्मासीमवस्थितः, तशुरवस्त्वपरतटे । अन्यदा शरत्समये सूरिवन्दनार्थम् उन् गङ्गो नदीमुत्त- हरति । स च खट्वाटः । तदा तस्य शीर्षे सूर्याशुसङ्गमात्तापो वजूव, पानीयसङ्गात् पादयोः शैत्यं ।
-
३४॥
__JainEducation International 2010LIK
For Private & Personal Use Only
www.jainelibrary.org