SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ चात् । अत्रान्तरे कथमपि मिथ्यात्वमोहनीयोदयादसौ चिन्तितवान्-"अहो ! सिधान्ते युगपत्नियाध्यानुनवः किल निपिछः । अहं तु एकस्मिन् समये शैत्यमुष्णं च वेदयामि, अतोऽनुनवविरुष्यत्वा-2 नेवमागमोक्तं शोजनमानाती"ति शङ्कां विधाय गुरुज्यो निवेदयामास । तदा गुरुनिरिति शिदितः"जो वत्स ! एकसमये उपयोगध्यं युगपञ्चायातपवदन्योऽन्यं विरुध, तन्नोपपद्यते, सदपि क्रमनवनमस्य । त्वं न लक्ष्यसि, समयावलिकादेः कालस्य सूक्ष्मत्वान्मनसश्चातिचपलत्वेनातिसूक्ष्मत्वेन चाशुसंचारि-3 त्वाच्च । मनोऽतीन्जियसूक्ष्मपुजलस्कन्धनिष्पन्नं ज्ञेयं । तञ्चित्तं स्पर्शनादिपव्येन्जियसंबन्धिदेशेन सह २ यस्मिन् काले संवध्यते तस्मिन् काल इन्जियस्य तन्मात्रज्ञानहेतुर्जवति, अन्यार्थोपयुक्तो देवदत्तादि-3 हस्तिनमपि पुरतो व्यवस्थितं न लक्ष्यति, तस्मादेकस्मिन्नर्थ उपयुक्तं मनो न कदाचिदन्यार्थोपयोगं बनते । यथा कश्चित्साधुरेकाग्रध्यानमग्नः कायोत्सर्गेण स्थितः । इतश्चैकश्चक्रवतीं तत्सैन्यं चतुःषष्टिसहसान्तःपुरीवर्ग आतोद्यादिकं च तन्मुनेः पुरतो व्रजति वाद्यति च । स मुनिश्चक्रिणा दृष्टः । चक्री दध्यौ-18 "अहो! अस्योपयोगैकता ! मत्सैन्यं शब्दरूपरसगन्धस्पर्शादिपञ्चेन्जियसौख्योपकरणैर्युक्तमप्ययं मुनिन | सचित्तं दत्त्वा निरीक्ते” । ततः स चक्री ध्याने पूर्णे सति मुनिं नत्वा पाच-"स्वामिन् ! मत्सैन्यं हस्त्य-12 श्वरबातोद्यान्तःपुरपुरन्ध्रीप्रमुखैः पञ्चेन्जियग्राह्यवस्तुनिः सङ्कलं युष्माकमग्रे भूत्वा ब्रजितं तत्सर्व जव-४ निर्निरीक्षितं न वा ?' । गुरुराह-"तवोपजीव्यादिनिरहं नतो जावी, परं मया परमात्मध्यानैकोपयोगमग्नेन न किञ्चि दृष्टं तूर्यादिकं च न श्रुतं" इति श्रुत्वा स चक्री पुनः पुनर्गुरूपयोगं स्तुत्वा प्रतिबोधं|2 तु.४० ____JainEducation international 2010_05 For Private Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy