SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ उपदेशपा.- पाप, प्राह च-"नूनमात्मनः पुरः प्रवर्तमाना अनेक इन्जियग्राह्यविषयाः सन्ति, परं मनःप्रवृत्तिं तंज. १७ विना नैकोऽपि ग्राह्यतामायातीति” । अतो हे शिष्य ! यअन्धोपयोगे वर्तमानो माणवकस्तन्मयोपयोग । ॥२३॥ एव जवति नान्यार्थोपयुक्तः । अत्राह शिष्यः-"स्वामिन् ! यदि समकमेव क्रियाघ्योपयोगो न भवति । तर्हि कथं तमहं संवेदयामि?" गुरुः प्राह-"समयावलिकादिकालकृतविनागस्य सूक्ष्मत्वान्निन्नकालमपि । कालविनागेन प्रवृत्तमपि क्रियायसंवेदनमुत्पलपत्रशतवेधवद्युगपत्प्रवृत्तमिव मन्यसे त्वं, न झुत्पलपत्र-है। शतमधोऽधः स्थापितं सुतीदणयाऽपि सूच्या समर्थेनापि वेधका समकालं वेभ्यते, किंतु कालनेदेनासङ्ख्यातसमयैरेकैकपत्रस्य वेधो जायते, उपर्युपरितनेऽविऽऽधोवर्तिनः पत्रस्य वेधायोगात्, अथ वेधकर्ता युगपपिहितमेव वेध्यं मन्यते, कालनेदस्याटपत्वेन फुर्सदयत्वात् । अथवाऽलातचक्रं लोके लंबा इति कथ्यते, तत्कालनेदेन दिनु भ्रमदपि भ्रमणकालनेदस्य सूदमत्वेन उरधिगमत्वान्निरन्तरज्रमणमेव ।। कालदयते, एवमिहापि शीतोष्णक्रियानुलवकालनेदस्य सूक्ष्मत्वेन पुरवसेयत्वाद्युगपदिव तदनुजवं मन्यते । नवान् । चित्तमपि नेन्जियैः सह युगपत्संवध्यते, किं तु क्रमेणैवोपलदाणत्वात् । नापि शिरःपादादिनिः ला स्पर्शनेन्जियदेशैर्युगपत्संबध्यते, अत्र दृष्टान्तो यथा-इह दीर्घा शुष्का शकुलिका लोके परदेशीमधु-ही राम्लिका कस्यचिन्नक्यतस्तपं चलुषा वीक्षमाणस्य रूपानमुत्पद्यते, तजन्धं च घ्राणेनाजिघ्रतो गन्धझानं, तसं च रसनयाऽऽस्वादयतो रसज्ञानं, तत्स्पर्श च स्पर्शेन वेदयतः स्पर्शज्ञानं, चर्वणोत्थं तन्दं च ॥३५॥ शृण्वतः शब्दज्ञानमुपजायते, एतानि पञ्चापि ज्ञानानि क्रमेणैव जायन्ते, अन्यथा साङ्कर्यादिदोपप्रसङ्गात् , Jain Education International 2010_0 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy