SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ मत्यादिज्ञानोपयोगकाले चावध्याधुपयोगस्य प्राप्तेः। एवं च घटादिकमर्थं विकटपयतोऽनन्तानामपि घटा-IN द्यर्थविकटपानां प्रवृत्तिप्रसङ्गात् । न चैतदस्ति । श्रीमजिनपरमात्मगुणस्मरणध्यानोपयोगप्रवृत्तिसमये युगप-11 मिथ्यात्वतर्कासुरादिध्यानोपयोगावि वः प्रसज्यते, इत्याद्यनेकदोषास्त्वन्मत्योत्पद्यन्ते,तदान चिन्तितार्थो लन्यते । अतः स उपयोग एकदैक एव नवति, न त्वनेके । तथा तेनैव प्रकारेण कर्मवन्धनिर्जरणादीनि ता घटन्ते । अत्रार्थे प्रसन्नचन्नदृष्टान्त नावना कार्या । श्रेणिकेन पृष्टं प्रसन्नचन्मर्षिस्वरूपं श्रीवीरजिनः प्राह तचित्तगतप्रशस्तोपयोगपरावर्तनानुसारेण गतिस्वरूपं पुनः पुनश्चेति । तत्र यदि युगपदनेकोपयोगजवनं | जवेत् तर्हि जिनोऽपि युगपजतयोऽनेका ब्रूयात् ,अत एकस्मिन् काले एक एवोपयोगपदस्तथ्यः। उक्तंच यदा स्यात्प्राणिनां शीतोपयोगव्यावृतं मनः। तदा नोष्णोपयोगे तम्याप्रियेत विरोधतः॥१॥ योगपद्यानिमानस्तूपयोगयुगलस्य यः । स तु मानससंचारक्रमस्यानुपलक्षणात् ॥ २॥ A पुनः शिष्यः स्माह-"ननु ३५० मतिज्ञानविशेषेण जेदवर्णनावसरे नवनिरेव बहुवहुविधक्षिप्रानिश्रिता संदिग्धध्रुवसेतरवस्तुग्रहणेऽवग्रहादीनामनुज्ञानेनैकस्मिन्नुपयोगबहुता श्रुतेऽजिहितैवेति” । अत्र गुरुराख्यत्-"तद्वहुवहुविधादिरूपवस्तुनोऽनेकपर्यायाणां सामान्यरूपतया ग्रहणमात्रमेव ज्ञाने उपयोगता मात्रव्यवस्थापनमेव । एकस्मिन् वस्तुन्येककासमुपयोगानेकता क्वापि नास्ति । अत्र दृष्टान्तः-समकं सैन्य-18 शामिति यत्सामान्यं एकमप्यनिर्देश्यं सैकोपयोगता जण्यते । यः पुनः प्रतिवस्त्वेते हस्तिनोऽमी अश्वा एते | पदातयो ध्वजा ढक्काः करजादयश्चेत्यादिको विजागो जेदाध्यवसायस्ते नैकोपयोगाः, तथा हे शिष्य ! एक Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy