Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
4%AE%
%%
A5%a
४ प्रतिक्षणं युष्मान् स्वयमेव विनश्वरानन्यो विनाशयति, अन्यो विनश्यति, युष्मन्मते वयमप्यपरे, न तु ।
श्राघाः । अथ चेत् स्वामिसिम्घान्तमुत्तमं प्रमाणीकुरुत तदा तु युष्माँस्तानेव श्रमणोत्तमान् श्रद्दध्मः, न च युप्मान्नाशयामः । यतः स्वामिनो मते कालादिसामय्या तदेव वस्त्वेकसामयिकत्वेन व्युविद्यते, अपरं पुनःविसामयिकनावनोत्पद्यते, क्षणान्तरे दिसामयिकता परित्यज्य तत्रिसामयिकं नवेत् । एवं पुनः पुनश्चतुरादिहणेष्वपि वाच्यं । नारकाद्या अनेनाशयेन दणिका मताः” । इति श्रुत्वा प्रवुजास्ते दणदयकदाग्रह
हित्वा विनोर्वाणी तथेति प्रतिपेदिरे । ततस्तैर्मुदितैः श्राद्धैः क्षमयित्वा वन्दितास्ते स्वदर्शनं निर्मली-| ४चक्रुः । असौ निह्नवस्तुर्यः स्वामिमोक्षाजते विंशत्यधिकेऽब्दशतध्ये समुत्पन्नः।
वौधे पदार्थाः दणनङ्गुराः स्युः, स्वीकृत्य तन्वासनमश्वमित्रः ।
सर्वत्र हानि महतीं लखौ स, निष्कासत्ताऽतोऽन्यमतेषु धार्या ॥१॥ ॥ इत्यव्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टादशस्तम्ल एकोनसप्तत्यधिकदिशततमं २६ए व्याख्यानम् ॥
सप्तत्यधिकद्विशततमं २० व्याख्यानं ॥
अथ विचिकित्सेति तृतीयदर्शनाचारमाहविचिकित्सा ससंदेहा धर्मक्रियाफलं प्रति । तद्दोपः सर्वथा त्याज्यो दर्शनाचारचारिनिः ॥ १॥
5
4ce
___JainEducation international 2010_00
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512