Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशप्रा.
॥१४
॥
कथयिष्ये” । ततो विवाहानन्तरं स्वरूपं प्रकटीकृत्य सर्वं वृत्तान्तमुक्त्वा श्रेष्ठिपत्नीमिति जगौ-“हे तंत्र. १७ स्त्रि! तव स्वामी कीदृशः परमात्मजक्तितत्परोऽस्ति ? तादृशी त्वं लव, किममुकेनोपपतिना सह रमसे ? तव चेष्टितं सर्वमहं वेद्मि, परं श्रीत्रिभुवनैकशरणदवीतरागनक्तनोगसारजार्यात्वेन तवोपेदा कृता ।। अथ हे स्त्रि! त्वं समस्तदम्नं विहाय धर्मकार्ये मनो विधेहि । नूयो नूयोऽनन्तशो नोगेष्ववाप्तेष्वपि त्रमादज्ञानाच्च ध्यायति-मया नोगाः कदापि न लब्धाः। अतो मूढानां कामनोगेषु समीहा नोपशा-1 म्यति । तेषां वैराग्यमपि दुर्लनं । यतोऽध्यात्मसारे
सौम्यत्वमिव सिंहानां पन्नगानामिव दमा । विषयेषु प्रवृत्तानां वैराग्यं खलु उर्वजम् ॥ १॥ । अतः स्वात्मनि वैराग्यं धृत्वा सर्वनवपापसंचितकर्मदयकरणार्थमनादित्रान्तिवान्तिकरणार्थ चानेकशुनोत्तमधर्मकार्येषु महोद्यमं सर्वव्यानावनेदजं दम्नं त्यक्त्वा कुरु । दम्नस्तु सर्वपापनिबन्धनं अनेकशुजगुणहानिकृज्ज्ञेयः । यतः
सुत्यजं रसलाम्पट्यं सुत्यजं देहलूषणम् । सुत्यजाः कामनोगाश्च पुस्त्यजं दम्नसेवनम् ॥ १॥ किं व्रतेन तपोनिर्वा दम्नश्चेन्न निराकृतः। किमादर्शेन किं दीपैर्यद्यान्ध्यं न दृशोर्गतम् ॥५॥ अहो मोहस्य माहात्म्यं दीदा लागवतीमपि । दम्नेन यस्लुिम्पन्ति कऊलेनेव रूपकम् ॥३॥ अध्यात्मरतचित्तानां दम्नः स्वट्पोऽपि नोचितः । विजलेशोऽपि पोतस्य सिन्धुं लङ्घयतामिव ॥ दम्नवेशोऽपि मढ्यादेः स्त्रीत्वानर्थनिवन्धनम् । अतस्तत्परिहाराय यतितव्यं महात्मना ॥ ५॥
Jain Education International 2010_0
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 508 509 510 511 512