Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 509
________________ श्रथ शुनदिने श्रेष्ठिना विवाहोत्सवः प्रारब्धः । तदा तयाऽनीष्टस्योपपनेनिमन्त्रणं कृतं “यत्त्वया स्त्रीवपधारिणा स्त्रीमध्ये जूत्वा नोजनायागन्तव्यं” । ततो विवाहदिने नोजनावसरे स्त्रीवेषनृत्स उपपतिर्जेमितुमागात् । यदा नोजनार्थ स्त्रीवृन्दमध्ये स्थितस्तदा स सुरो जगौ-"मयाऽद्य परिवेपणं करिष्यते" मातुखोऽवक्-"त्वमेव कुरु" । यदा नागिनेयः परिवेषयन् तस्य स्त्रीरूपधारिणो लाजने परिवषयितुं याति || तदा स उन्नं वक्ति-"त्वं गोमाणिमध्ये जर्जराङ्गोऽजूः?" । साचष्ट-"नाहं मः" एवं विस्त्रिः प्रोक्तं ।। | तदा सर्वे तं सुरं पप्रन्नु:-"किम बालां मुग्धां पृचसि?"। स जगौ-"एपा स्त्री सर्वपक्वान्नादेनिषेधं करोति, हे बाले ! अष्टपमपि त्वं न जेमसि तर्हि स्त्रीवृन्दमध्ये तबोपवेशनं नाई, त्वमपहुधावत्यमि" । एवं प्रोचं प्रोचं यदा तस्याः किमपि न परिवेपितं तदा लोगवत्या अतिचिन्ता जाता।ततो मिपं किमपि कृत्वा उन्नं । मोदकानानीय तस्य पात्रे मोदकाः परिवेपितास्तया । तेन तु कियन्तो नुक्ताः, चत्वारश्च कुछौ क्षिप्ताः। ततः सर्वासु स्त्रीषु जुक्तोचितासु जागिनेयोऽवक्-"प्रत्येकं मम मातुञ्जमएमपमदतर्धाप्यता" । सर्वानिः स्त्रीनिः मङ्गलार्थ प्रत्येक मएम्पे वर्धापिते यदा सा मएमपं न वर्धापयति तदा नागिनेयो जगौ-"मातः | त्वं किं न वर्धापयसि ? पतौ लोक्तुमुपविष्टा, अधुना पङ्किराः पृथग्जवनं तव न योग्यं"। ततो यदा सा वर्धा-14 पयितुं लग्ना तदा कुश्तिो मोदकाः क्षिती पेतुः, सा त्वतीव लजिता शीघ्रमन्यत्र ययौ । अत्र मातुसेनोक्तं-"मोदकाः कुत आयाताः । स जगौ-"तव पुत्र विवाहोत्सवे मएमपो मोदकान् वर्षति । साम्प्रतं" । मातुलो जगौ-"नागिनेय ! त्वं कथं ज्ञानी जातोऽसि ?" । स प्राह-"विजने सर्व । ___JainEducation international 2010_HITI For Private Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 507 508 509 510 511 512