Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
शुजं वर्य विचिन्त्य स श्रेष्ठी न मनाग्मनसि विचिकित्सां दधौ । अथ धनाजावाब्लेष्ठी कृषिकर्म विधत्ते | कम । सा स्त्री पक्वान्नादि लक्ष्यन्ती नर्तुश्चपलादि कदन्नं दत्ते । श्रेष्ठी नाम्नैव जोगसारोऽजूत् पत्नी तु Kजोगवती जाता, क्रमात्कुटिलाशया परनरेण सह लोगान् जुनक्ति स्म । एकदा शान्तिजिनस्याधिष्ठाता
सुरो दध्यौ-"प्रजोः कथमधुनोदारा धूपादिव्यपूजाऽनेकजनमनोहादका न जायते ?" । ततोऽवधिना मुरो जोगसागरे दारिद्योत्पत्तिं विज्ञाय "अयं जिनेन्जक्तः श्रेष्ठी चपलक्षेत्रलूनकोऽभूत् , जार्या कुटिला । पत्यजक्ता इति मया लोगसागरस्य सांनिध्य कार्य” इति निश्चित्य श्रेष्ठिनो जागिनेयस्वरूपं कृत्वा मातुलगृहे गत्वा च मातुट्या जोत्कारः कृतः, पृष्टं च-"कमे मातुलोऽस्ति ?"। मातुट्योक्तं-"क्षेत्रे तव मातुलः। के खेटयन्नस्ति” । ततः क्षेत्रे गत्वा मातुलस्याही प्रणम्य स्थितोऽयं यदा तदा मातुलोऽवक्-"किमर्थमागाः" । नागिनेयसुरो जगौ-"तव साहाय्यकरणार्थ" । ततो मातुखोऽवक्-"गृहे गत्वा नु"।जागिनेयोऽवक्-"आवाच्यां सार्धमेव जेमिष्यते"। श्रेष्ठी स्माह-"देने लवनकरणेन महती वेला नविप्यति, एतावत्कालं त्वं वालः कथं कुधां सहिष्यसे ?" स आह-"अहमपि लवनक्रियां विधाये। इत्युक्त्वा दैवतशक्त्या लवनं कृत्वैकत्र स्थापितं सर्व । मातुलोऽवक्-"अथ चपलाः कथं गृहे | लास्यन्ते ?" । ततः स सर्व चपलादि क्षेत्रसत्कमुत्पाठ्य गृहं प्रति चचाल । इतः सा स्त्री स्वपतिनागिनेयावागवन्तौ ज्ञात्वा स्वपार्श्वस्थं जारं गोमाणिमध्ये उन्नं ररक्ष, सपनश्यादिरसवती च कोष्ठिकाया१ जापायां चोळा. २ गोबन्धनस्थानं खोके “गमाण" इति ख्यातम्.
१०४१
www.jainelibrary.org
For Private & Personal Use Only
_Jain Education International 2010

Page Navigation
1 ... 505 506 507 508 509 510 511 512