Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
K-
उपदेशमा
॥४॥
FRREARREARS
स्पष्टः । जावार्थस्तु जोगसारसबन्धन ज्ञेयः-काम्पिट्यपुरे जोगसागरेज्येन पादशव्रतधारकेण संज्ञ. १० श्रीशान्तिनाथप्रासादः कारितः । प्रत्यहं त्रिसन्ध्यं नक्त्या निराशीलावेन स पूजयति श्रीपरमेष्ठिनं । एकदा कालान्तरे मृतायां पन्यां गृहनिर्वाहानावं मत्वाऽन्यां प्रियामङ्गीचकार । सा तु नित्यचपला प्रचन्नं धनं हत्वा ग्रन्थि कुर्वती स्वेच्छया नुक्ते स्म । क्रमात्सर्वं धनं हीणं । ततो ग्रामान्तरे श्रेष्ठी वासम-11 कार्षीत् , परं जिनपूजां विधा न मुञ्चति; जावपूजां तु कदाचिदपि त्रिकालं न त्यजति । एकदा स्त्रीप्रमुखजना इज्यं प्रोचुः-"किमर्थं निग्रहानुग्रहपरिपाकादर्शिनं वीतरागं देवं जजसि ? इह त्वध्यक्षफलंद दारियं समागतं, प्रत्यक्षदेवान् हनुमधिनायकचएमीक्षेत्रपालादीन नज, ये संतुष्टा ऊटितीप्सितं पूरयन्ति” । इति श्रुत्वा श्रेष्ठी दध्यौ-"अहो ! श्मे परमार्थाज्ञा मोहमद्यपाः किं किं न जट्पन्ति ? प्राग्जवादी न्यूनपुण्यानि विधायाधुना संपूर्णपुण्यं नोक्तुं स्पृहयन्ति तन्मिथ्यात्वमूढचेष्टितं । अत्र हनुमजणेशाद्याः किं वितन्वन्ति ? यादृशमात्मनोप्तं तादृशं लूयते, अत्र न कस्यापि दोष उन्नाव्यः, परं परमात्मनः स्मरणं तु अहर्निशं संसारध्यानविस्मृत्यर्थ विधीयते, वीतरागगुणगणनां विना संसाररागहानिः कथं स्यात् ? धिम्मिथ्यात्वमग्नान् मूढान् ये परमात्मानं संसारक्रियानिष्पादनार्थ निष्पत्त्यनन्तरं वा । स्तुतिवाक्यैः स्तुवन्ति-अहो सत्योऽयं परमेश्वरः, मत्कार्यमनेन शीघ्रं कृतं, मत्पुत्रपुत्रीणां विवाहादिसंबन्धः सहसा कुतोऽप्यानीय मेखितः । केचिदित्यं वदन्ति-परमेश्वरेणात्र युझे सङ्ग्रामे मम || र महद्यशो दचं इत्यादिस्वस्वप्राकृतकार्येषु प्रयत्नसमन्वितं प्रतुं मुधा मुग्धा विदधति" । इत्यादि स्वबुख्या
EACCEOCHECC
JainEducation International
2010-05
For Private & Personal Use Only
www.sainelibrary.org

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512