SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ 4%AE% %% A5%a ४ प्रतिक्षणं युष्मान् स्वयमेव विनश्वरानन्यो विनाशयति, अन्यो विनश्यति, युष्मन्मते वयमप्यपरे, न तु । श्राघाः । अथ चेत् स्वामिसिम्घान्तमुत्तमं प्रमाणीकुरुत तदा तु युष्माँस्तानेव श्रमणोत्तमान् श्रद्दध्मः, न च युप्मान्नाशयामः । यतः स्वामिनो मते कालादिसामय्या तदेव वस्त्वेकसामयिकत्वेन व्युविद्यते, अपरं पुनःविसामयिकनावनोत्पद्यते, क्षणान्तरे दिसामयिकता परित्यज्य तत्रिसामयिकं नवेत् । एवं पुनः पुनश्चतुरादिहणेष्वपि वाच्यं । नारकाद्या अनेनाशयेन दणिका मताः” । इति श्रुत्वा प्रवुजास्ते दणदयकदाग्रह हित्वा विनोर्वाणी तथेति प्रतिपेदिरे । ततस्तैर्मुदितैः श्राद्धैः क्षमयित्वा वन्दितास्ते स्वदर्शनं निर्मली-| ४चक्रुः । असौ निह्नवस्तुर्यः स्वामिमोक्षाजते विंशत्यधिकेऽब्दशतध्ये समुत्पन्नः। वौधे पदार्थाः दणनङ्गुराः स्युः, स्वीकृत्य तन्वासनमश्वमित्रः । सर्वत्र हानि महतीं लखौ स, निष्कासत्ताऽतोऽन्यमतेषु धार्या ॥१॥ ॥ इत्यव्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टादशस्तम्ल एकोनसप्तत्यधिकदिशततमं २६ए व्याख्यानम् ॥ सप्तत्यधिकद्विशततमं २० व्याख्यानं ॥ अथ विचिकित्सेति तृतीयदर्शनाचारमाहविचिकित्सा ससंदेहा धर्मक्रियाफलं प्रति । तद्दोपः सर्वथा त्याज्यो दर्शनाचारचारिनिः ॥ १॥ 5 4ce ___JainEducation international 2010_00 For Private Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy