Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 498
________________ उपदेशप्रा. स्मिन् काले बहूनि विशेषज्ञानानि नवन्ति, कुतः? सक्षणजिन्नत्वात् सर्वेषां लक्षणं शीतोष्णादिविशेषाणां | स्तंज.२० स्वरूपं तस्य परस्परं दानिन्नतद्राहकाणि ज्ञानानि समकं जवन्ति, यस्माच्चानेकविषयमनेकाधारं सामान्य-13 ॥३६॥ मित्यतस्तदगृहीत्वा न विशेषज्ञानसंजूतिरस्तीत्यतोऽपि न युगपविशेषज्ञानानि, इदमुक्तं नवति-पूर्व वेद नासामान्यं गृहीत्वा तत ईहां प्रविश्य शीतेयं पादयोर्वेदनेति वेदनाविशेष निश्चिनोति, शिरस्यपि प्रथम वेदनासामान्यं गृहीत्वा तत ईहां प्रविश्य उष्णेयमिह वेदना इत्यध्यवस्यति । न हि घटविशेषज्ञाना-18 दिनन्तरमेव पटाश्रये सामान्यग्रहरूपेऽगृहीते पटविशेषज्ञानमुपजायत इति" । पुनः शिष्यं स्माहहै “एकस्मिन् काले क्रियास्तु बहव एकेन जीवेन युगपञ्जाव्यन्ते नर्तकीवत् , यथा नर्तकी अन्यासपाट-2 वेन मुखात् हाहादिशब्दान् पठति सा विलोचनयुगं नमयन्ती हस्तपादाद्याकुञ्चनप्रसारणामुलिचाल-11 नाङ्गमोटनादिहावजावादिकान युगपतिनोति, परममुपयोगस्त्वेकदाकाले एकस्यामेव क्रियायां नवहै तीति। अन्यो वा कश्चिक्रिनन्नक्तिकारक एकेन हस्तेन चामरं वीजयति, एकेन हस्तेन धूपधूमावलिं जिनाङ्गे 2 वितनोति हस्तवाहनेन, मुखेन सद्भूतरचनाजिः स्तुतिनिर्जिनगुणगणनां तनोति, दृग्न्यां परमेश्वरप्रतिकृतिमवेदय मस्तकं धूनयति, जूमौ युक्त्या चरणौ स्थापयति इत्यादि स्वबुख्याऽऽन्यूह्यं । इत्या-1 दियक्तितिः प्रज्ञापितोऽसौ यदा स्वाग्रहग्रस्तबुधित्वान्न किञ्चित्प्रतिपद्यते तदा गणावहिष्कृतो विहरन् । 18 राजगृहे नगरे समागतः तेनासन्मतेनान्यान्मुनीन् स व्युदग्राहयत्, यत आग्रही हि अन्यं स्वसमानं | ॥२५॥ कमलर्कवदिवति । अथ तत्र च महातपस्तीरप्रनावाहूदपाधैं मणिनागनाम्नो नागस्य चैत्यमस्ति । GEOGROGROLOGICROROGRA स Jain Education International 2010 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512