Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 488
________________ उपदेशप्रा. स्तंच. १७ ॥३१॥ स्थानाङ्गसूत्रादिनवाङ्गटीका-कर्ता बवालयदेवसूरिः। तस्मै नवाङ्गं प्रददौ हि पार्श्वः, श्रीस्तम्जनाख्योऽष्टमशीलनाजे ॥ १ ॥ ॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टा दशस्तम्ले षट्पट्यधिकदिशततम २६६ व्याख्यानम् ॥ सप्तषष्ट्यधिकदिशततमं श्६७ व्याख्यानम् ॥ अथ शुनाशुनं श्रुतं सम्यगर्थे नियोज्यमित्याह___ अप्रशस्तं प्रशस्तं वा शास्त्रं यत्समुपागतम् । प्रशस्तार्थे प्रयोक्तव्यं मौनीन्जागमवेत्तृभिः ॥१॥ II स्पष्टः । नवरं प्रशस्तं श्रुतं स्याघादपदलालितं, तस्मानिन्नमप्रशस्तं शृङ्गारादिकशास्त्रं, तत्सर्वं प्रश स्तार्थेऽनेकान्तपार्थे वैराग्यार्थे च नियोज्यं । अत्र हुक्षकमुनिदृष्टान्तेन नावार्थो ज्ञेयः । तथाहि-| चम्पायां सिंहसेनो राजा, तस्य राहुगुप्तो मन्त्री, स चाईधर्मवासितः। एकदा नृप आस्थानस्थो धर्मविचारं प्रश्नयति, तदा यो यस्यानिमतः स तमुवाच । तत्र केचिदेकान्तहिंसया केचिदेकान्ताहिंसया केचिदात्मारामापीमया यथेचजोगादिना केचिनिःस्पृहनावेनेत्यादिस्वस्वमतिकट्पनादिना धर्म स्थापयन्ति । तन्निशम्य मन्त्री तूष्णी नावं जजमानो राज्ञोक्तः- "नवान् किमिति धर्मनिर्णयवाक्यं न ब्रूते ?" । स| Forseerinterestromotion ॥३१॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512