Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
४० ३९
Jain Education International 2010_05
षट्षष्ट्यधिकद्विशततमं २६६ व्याख्यानम् ॥ सूत्रार्थोजया निवाह्वान्तिमश्रुतज्ञानाचारमाह
सूत्रार्थयोयोनैव निह्नवं कुरुते सुधीः । श्रष्टमः स्यात्तदाचारः श्रुतवनिः श्रुते स्तुतः ॥ १ ॥ स्पष्टः । श्लोकावार्थस्तु श्रजयदेवसू रिज्ञातेन ज्ञेयः । तथाहि - श्री अजयदेवगुरुर्वास्यावस्थायामेव पोकशवर्षसमय एव समस्तस्वपरसमयागमवेत्तृत्वं प्राप । एकदा पञ्चमाङ्गवर्णितं रथकष्टकमुशला दिसङ्ग्रामवर्णनं करोति, रौवीररसवर्णनं श्रुत्वा व्याख्यानश्रवणार्थं समायाताः के चित्र स्त्रधारिणः क्षत्रियाः पर - स्परयुद्धार्थ तत्रैव सन्नधा वजूवुः । तदा गुरुः समयज्ञो ऊटिति नागनचुकवर्णनेन शान्तरसं व्यतनोत्, तेन पुनः सर्वे स्वस्थ जूता दध्युः - "अहो ! धिगस्मान्, छात्रावसरे प्रमादोन्मत्ता वयं जातास्तन्नास्माकं योग्यं, धन्योऽयं गुरुवर्णितनागनत्तुक श्रायः यः सङ्ग्रामाणेऽपि स्वात्मधर्म पुष्टीचकारेति” । तदा गुरुरजयदेवं प्रतीत्यशिक्षयत् - "हे शिष्य ! तव बुद्धिविस्तारो वागगोचरोऽस्ति, अतो लाजालाजी विचार्य वर्णनं विधेयं सर्वत्र । अथैकदा प्रतिक्रमणानन्तरमेकेन शिष्येण श्री सिद्धगिरौ प्रकटीकृतं श्रीनन्दिषेणर्षिणा श्रेणिकपुत्रेण नेमिगणधरेण वा श्रीश्रजितशान्तिस्तवनं तन्मध्ये "अंबरंतर विचार एिचाहिं०" इत्यादिचतुर्भिः कलापकार्थ पृष्टः श्री अजयदेवः प्राह - " अनेक जनेपथ्यादिनिर्देवसुन्दरीनिर्यस्य क्रमौ वन्दितौ न पुनर्मनागपि मनः कोटितं तमजितं प्रणमामीति, तासामेव विशेषणानि
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512