Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
*
*
*
*
तीयोऽर्थः शब्दपर्यायाद्यनुसारेण कृतः । ततः श्रायोऽपि तथैव प्रशस्य गतः। तृतीयेऽपि दिने पृष्टः ट्रसूरिरश्रुतपूर्वमर्थ ततान, एवं षण्मासी यावन्नवनवार्थनिष्पादनतत्परस्य सूरेरदयं ज्ञानकोश मत्वा स |
व्यजिज्ञपत्-"स्वामिन् ! गङ्गासिकतागणगणनायामनन्तज्ञानिनं विना न कोऽपि मस्तपन्नवदीयगु-12 णकथने मत्सदृशो न कोऽपि समर्थः, घृतविक्रयत उपार्जितं धनं सर्वमद्यैव निष्ठां नीतं, अद्य यावत्कार्यमायातं, इदानीं तु स्वगृहे गमिष्यामि, परमिदं खाकरोति मानसे मे न नवादृशां गीतार्थानामन्यणे | यदि तजाथाया मूलार्थः प्राप्तस्तहि कथं प्राप्स्यामि ? न कुत्रापीत्यर्थः । ततः सूरिः प्राह-"प्रजातेऽव
श्यमत्रागन्तव्यं त्वया" । ततः स हृष्टः स्वोत्तारके गतः । अथ स सूरिदध्यो-"विपया यथा यथा द वर्धन्ते तथा तथाऽऽत्मानमधिकतरं खोनयन्ति, यतो "नुक्ताः श्रियः कामघास्ततः किं ?" इत्यादि
जावयन् सर्वमुक्ताफलादिसमूहीकृतधनं परिहाय अव्यन्नावान्यां पूर्वसूरिसमानीय स्वात्मनिस्तारणार्थ्य रत्नत्रयमङ्गीकृत्य स्थितः । ततः प्रगे स श्रावस्त सूरिं दूरीकृतसमस्तकिटिवषपूर संयमगुणपूर्ण च वीक्ष्य त्रिप्रदक्षिणापूर्व प्रणम्य स्तुत्वा चाह-“हे स्वामिन् ! अहमद्य सद्यो युष्मद्दर्शनेनैव तज्ञाथाया याथाय । गमितः, नवदीयसमस्ताङ्गावरवेषु तदर्थो दृश्यते, अहो ! तव योग्यता लोकोत्तरा, "मूलस्वरूपेणैव | मूलार्थप्रकाशनं करिष्ये” इति प्रतिज्ञा सुष्टु पालिता, मन्नवो युष्मानिः सफलीकृतः मनोरथपूरणेन, परं र
तव क्षमा तु अनाकलनीया, यत् कदापि कोपाङ्गत्वं न कृतं, अजस्रं प्रश्नसमयेऽपि प्रत्युत सुधादृष्टिसध्याऽहं पावितः" । इत्यादि स्तुत्वा सूरिमजिवन्द्य स्थितः । सूरिस्त माथार्थ जगौ
*
59163
Jain Education Interational 2010/05
For Private & Personal Use Only
w
anbrary.org

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512