________________
*
*
*
*
तीयोऽर्थः शब्दपर्यायाद्यनुसारेण कृतः । ततः श्रायोऽपि तथैव प्रशस्य गतः। तृतीयेऽपि दिने पृष्टः ट्रसूरिरश्रुतपूर्वमर्थ ततान, एवं षण्मासी यावन्नवनवार्थनिष्पादनतत्परस्य सूरेरदयं ज्ञानकोश मत्वा स |
व्यजिज्ञपत्-"स्वामिन् ! गङ्गासिकतागणगणनायामनन्तज्ञानिनं विना न कोऽपि मस्तपन्नवदीयगु-12 णकथने मत्सदृशो न कोऽपि समर्थः, घृतविक्रयत उपार्जितं धनं सर्वमद्यैव निष्ठां नीतं, अद्य यावत्कार्यमायातं, इदानीं तु स्वगृहे गमिष्यामि, परमिदं खाकरोति मानसे मे न नवादृशां गीतार्थानामन्यणे | यदि तजाथाया मूलार्थः प्राप्तस्तहि कथं प्राप्स्यामि ? न कुत्रापीत्यर्थः । ततः सूरिः प्राह-"प्रजातेऽव
श्यमत्रागन्तव्यं त्वया" । ततः स हृष्टः स्वोत्तारके गतः । अथ स सूरिदध्यो-"विपया यथा यथा द वर्धन्ते तथा तथाऽऽत्मानमधिकतरं खोनयन्ति, यतो "नुक्ताः श्रियः कामघास्ततः किं ?" इत्यादि
जावयन् सर्वमुक्ताफलादिसमूहीकृतधनं परिहाय अव्यन्नावान्यां पूर्वसूरिसमानीय स्वात्मनिस्तारणार्थ्य रत्नत्रयमङ्गीकृत्य स्थितः । ततः प्रगे स श्रावस्त सूरिं दूरीकृतसमस्तकिटिवषपूर संयमगुणपूर्ण च वीक्ष्य त्रिप्रदक्षिणापूर्व प्रणम्य स्तुत्वा चाह-“हे स्वामिन् ! अहमद्य सद्यो युष्मद्दर्शनेनैव तज्ञाथाया याथाय । गमितः, नवदीयसमस्ताङ्गावरवेषु तदर्थो दृश्यते, अहो ! तव योग्यता लोकोत्तरा, "मूलस्वरूपेणैव | मूलार्थप्रकाशनं करिष्ये” इति प्रतिज्ञा सुष्टु पालिता, मन्नवो युष्मानिः सफलीकृतः मनोरथपूरणेन, परं र
तव क्षमा तु अनाकलनीया, यत् कदापि कोपाङ्गत्वं न कृतं, अजस्रं प्रश्नसमयेऽपि प्रत्युत सुधादृष्टिसध्याऽहं पावितः" । इत्यादि स्तुत्वा सूरिमजिवन्द्य स्थितः । सूरिस्त माथार्थ जगौ
*
59163
Jain Education Interational 2010/05
For Private & Personal Use Only
w
anbrary.org