SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥२२॥ दोससयमुखजासं पुवरिसिविवजिरं जश्वंतं । शत्थं वहसि श्रणत्थं कीस श्रपत्थं तवं चरसि ॥१॥ दोषा रागादयस्तेषां मूखं कारणं च तझालं च मत्स्यबन्धनजालवद्वन्धहेतुत्वात् श्रत एव पूर्वर्षिनिरस्वाम्यादिनिर्विवर्जितं तमथै यदि वहसि, किंजूतं तं ? अनर्थ नरकपाताद्यनर्थहेतुं, अतः किमित्यनर्थ | निष्प्रयोजनं तपोऽनशनादिरूपं चरसि ? नेदं पौर्वापर्येण घटत इत्यर्थः । इत्यादि स यथार्थ श्रुत्वा हृष्टः स्वस्थानं गतः । अथ स सूरिः स्वपापालोचनार्थ श्रीसिद्धगिरौ गत्वा श्रीजिनान्तिके "श्रेयः श्रियां मङ्गसकेखिसद्म” इत्यादिवैराग्यगर्जा स्तुतिं विधायासन्नमायुर्ज्ञात्वा जक्तप्रत्याख्यानानशनेन स्वर्ग जगाम ।। | सूरिसंगृहीतजव्यैर्मुक्ताफलानि संगृह्य गृहस्थैर्घरट्टकेषु पिष्टं विधाय दूरमुत्सारितं क्वाप्यकटप्यमानत्वादिति वृधमुखेन्यो यथा श्रुतं तथेदं चरित्रं लिखितं मया, तत्त्वं तु बहुश्रुतवनिः संशोध्य स्थाप्यं । कृत्वाऽऽग्रहं योग्यगुरुमवाप्य स, गाथायथार्थश्रवणस्पृहां दधौ । नैह्रव्यमुक्तो मतिनाऽर्थगदनः, सूरिः कृतस्तेन सुसप्तशीलयुक् ॥ १॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टादश स्तम्ले पञ्चषट्यधिकदिशततमं २६५ व्याख्यानम् ॥ XXML- RAMMA ॥श्॥ १ इदं रूपं चिन्त्यम् । www.jainelibrary.org For Private & Personal Use Only JainEducation international 2010-05
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy