________________
उपदेशप्रा.
॥२२॥
दोससयमुखजासं पुवरिसिविवजिरं जश्वंतं ।
शत्थं वहसि श्रणत्थं कीस श्रपत्थं तवं चरसि ॥१॥ दोषा रागादयस्तेषां मूखं कारणं च तझालं च मत्स्यबन्धनजालवद्वन्धहेतुत्वात् श्रत एव पूर्वर्षिनिरस्वाम्यादिनिर्विवर्जितं तमथै यदि वहसि, किंजूतं तं ? अनर्थ नरकपाताद्यनर्थहेतुं, अतः किमित्यनर्थ | निष्प्रयोजनं तपोऽनशनादिरूपं चरसि ? नेदं पौर्वापर्येण घटत इत्यर्थः । इत्यादि स यथार्थ श्रुत्वा हृष्टः स्वस्थानं गतः । अथ स सूरिः स्वपापालोचनार्थ श्रीसिद्धगिरौ गत्वा श्रीजिनान्तिके "श्रेयः श्रियां मङ्गसकेखिसद्म” इत्यादिवैराग्यगर्जा स्तुतिं विधायासन्नमायुर्ज्ञात्वा जक्तप्रत्याख्यानानशनेन स्वर्ग जगाम ।। | सूरिसंगृहीतजव्यैर्मुक्ताफलानि संगृह्य गृहस्थैर्घरट्टकेषु पिष्टं विधाय दूरमुत्सारितं क्वाप्यकटप्यमानत्वादिति वृधमुखेन्यो यथा श्रुतं तथेदं चरित्रं लिखितं मया, तत्त्वं तु बहुश्रुतवनिः संशोध्य स्थाप्यं ।
कृत्वाऽऽग्रहं योग्यगुरुमवाप्य स, गाथायथार्थश्रवणस्पृहां दधौ ।
नैह्रव्यमुक्तो मतिनाऽर्थगदनः, सूरिः कृतस्तेन सुसप्तशीलयुक् ॥ १॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टादश
स्तम्ले पञ्चषट्यधिकदिशततमं २६५ व्याख्यानम् ॥
XXML-
RAMMA
॥श्॥
१ इदं रूपं चिन्त्यम् ।
www.jainelibrary.org
For Private & Personal Use Only
JainEducation international 2010-05