SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ४० ३९ Jain Education International 2010_05 षट्षष्ट्यधिकद्विशततमं २६६ व्याख्यानम् ॥ सूत्रार्थोजया निवाह्वान्तिमश्रुतज्ञानाचारमाह सूत्रार्थयोयोनैव निह्नवं कुरुते सुधीः । श्रष्टमः स्यात्तदाचारः श्रुतवनिः श्रुते स्तुतः ॥ १ ॥ स्पष्टः । श्लोकावार्थस्तु श्रजयदेवसू रिज्ञातेन ज्ञेयः । तथाहि - श्री अजयदेवगुरुर्वास्यावस्थायामेव पोकशवर्षसमय एव समस्तस्वपरसमयागमवेत्तृत्वं प्राप । एकदा पञ्चमाङ्गवर्णितं रथकष्टकमुशला दिसङ्ग्रामवर्णनं करोति, रौवीररसवर्णनं श्रुत्वा व्याख्यानश्रवणार्थं समायाताः के चित्र स्त्रधारिणः क्षत्रियाः पर - स्परयुद्धार्थ तत्रैव सन्नधा वजूवुः । तदा गुरुः समयज्ञो ऊटिति नागनचुकवर्णनेन शान्तरसं व्यतनोत्, तेन पुनः सर्वे स्वस्थ जूता दध्युः - "अहो ! धिगस्मान्, छात्रावसरे प्रमादोन्मत्ता वयं जातास्तन्नास्माकं योग्यं, धन्योऽयं गुरुवर्णितनागनत्तुक श्रायः यः सङ्ग्रामाणेऽपि स्वात्मधर्म पुष्टीचकारेति” । तदा गुरुरजयदेवं प्रतीत्यशिक्षयत् - "हे शिष्य ! तव बुद्धिविस्तारो वागगोचरोऽस्ति, अतो लाजालाजी विचार्य वर्णनं विधेयं सर्वत्र । अथैकदा प्रतिक्रमणानन्तरमेकेन शिष्येण श्री सिद्धगिरौ प्रकटीकृतं श्रीनन्दिषेणर्षिणा श्रेणिकपुत्रेण नेमिगणधरेण वा श्रीश्रजितशान्तिस्तवनं तन्मध्ये "अंबरंतर विचार एिचाहिं०" इत्यादिचतुर्भिः कलापकार्थ पृष्टः श्री अजयदेवः प्राह - " अनेक जनेपथ्यादिनिर्देवसुन्दरीनिर्यस्य क्रमौ वन्दितौ न पुनर्मनागपि मनः कोटितं तमजितं प्रणमामीति, तासामेव विशेषणानि For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy