________________
उपदेशप्रा. सन्ति, अत्र तदनुसारेण विस्तारतः शृङ्गाररसवर्णनं कृतमन्नयदेवेन, तच्च सर्वमासन्नं व्रजन्त्या राजपुत्र्या व तंत्र. १७
कुमार्या शृङ्गारशास्त्रज्ञया श्रुतं, कदाप्यश्रुतपूर्वमञ्जतं तच्छ्रुत्वा · सा दध्यौ-"यद्ययं प्राझशिरोमणिर्मम ॥श्श्या । स्वामी स्यात्तदा मे जन्म जीवितं च सफलं जायते, हर्षनरेण लीलया शृङ्गारशास्त्रविनोदेन च दिनान्य
तिवाहयामि, अहं तत्र गत्वा लोजयामि तं नरवरं प्रार्थयामि" । ततः सोपाश्रयघारमेत्य मञ्जुलया है वाएयेति प्राह-“हे शृङ्गारशास्त्रज्ञ ! मतिमतां वर ! कपाटमपावृणु, अहं मदनमञ्जरी राजसुता गुण-11 गोष्ठीविधानाय समेतास्मि" इत्याद्यकाले स्त्रीवाक्यं श्रुत्वा गुरुस्तमजयदेवमुपालम्जयत्-"प्राक् तवर शिक्षा दत्ता, सा सर्वा विस्मृता, यत्र तत्र चातुर्य तनोषि, किं न खजसे ? अधुना किं करिष्यसि ? त्वगुणाकृष्टा सीमन्तिनी सीमन्तप्रस्तटदायका समागताऽस्ति, वियोगार्ता पुनः पुना रटति” । ततः स पाह-हे पूज्य ! मघचोनिः सा विचमाशायुक्ता यथा जाता तथा युष्मत्कृपयैव पुनः ससंत्रमा प्रण-18 टाशाऽपि जविता, नात्र खेदावसरः” । ततः सोऽजयदेवो पारमुद्घाट्य तां स्माह-“हे राजसुते ।
वयं साधवः, अतो मुहूर्त्तमात्रमपि स्त्रीनिः सह वार्ता धर्मसंबन्धिनीमपि विजने न कुर्मः, तर्हि किम-15 है स्माकं गोष्ठीपुष्टीकरणं ? वयं तु मुखदन्तधावनादिनिरीहास्त्यक्तबाह्यशौचसमीहा निर्दोषान्तप्रान्तरूदनै
दयमुधावृत्त्या दत्तमात्राशनस्पृहा श्रजनं वसामः । किं सारं वपुष्यस्ति मलमूत्रपुरीषादिभिः पूरिते । ६ महाबीनत्सं विषयसौख्यं कापुरुषा अनिवषन्ति । अस्मधपुःशुश्रूषा गृहे मात्रादिनिरेव कृताऽजविष्यत् , ॥श्ा
ईदृशमस्मघ्पुः, तत्स्पर्शस्तव राजपुत्र्याः स्वमेऽपि नासेवनीयः" । इत्यादिवीनत्सरसवर्णनं श्रुत्वा सा
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International 2010