SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ मोपाजपनं मम न योग्य, यतो ब्रह्माणं का पाविधिं शिक्ष्यति ? तथाप्यवेक्षऽयं किं सर्वथा भ्रष्टो जातो-स्तन. १७ अथवा देशतः" इति ध्यात्वा राजपथ एव विधिपूर्वकं गुरुं नत्वा स्तुतिं चकार॥२७॥ गोयम सोहम जंबू पजवो सिजानवो थायरिया। अन्नेऽवि जुगप्पहाणा तुइ दिछे सवेऽवि ते दिघा ॥ | इत्यादि श्रुत्वा गुरुन्यग्मुखं कृत्वा तं प्राह-"विकानां कलमराठोपमानं न विनाति, यतस्तेषां महाM गुणिनामध्यवसायेष्वेकसमयगताध्यवसायः समग्रेऽपि मदीयनवमध्ये यदि समेति तेनाप्यहं निर्मलीन वामी"ति श्रुत्वा स दध्यौ-"अहो ! धन्योऽयं सूरिः, अनेकमिथ्यावादिसंपृक्तोऽपि श्रीत्रिनुवनैकशर-4 पदवचनसापेक्षत्वं स्वपमपि न त्यजति अतः सर्वश्रा न प्रतिपातिः। ततो गुरावुपाश्रयं समागते सर श्रावस्तत्रैत्य विधिना वन्दित्वा देशनां श्रुत्वा "दोससयमूलजालं." इत्युपदेशमालायाः श्रीवीरशिष्यजिनदासगणिविरचिताया गायाया अर्थ पाच । ततः स सूरिः स्वबुध्या व्याकरणनाममालाद्यनुसारेण । नवीनमर्थ परिमतैरनुमच्यं व्यतनोत् । स श्रायः श्रुत्वा विनयेनावोचत्-"अहो ! स्वामिन् ! धन्या । युष्मदीया बुद्धिः, ययाऽजिनवोऽर्थो विस्तारितः, परं कट्ये मूलार्थप्रकाशन मदात्मा निस्तारणीयः" । इति विज्ञप्य वन्दित्वा स स्वकार्ये प्रवृत्तः। वितीयेऽपि दिने एत्य तथैवार्थ पाच, तदा मुनीशो दध्यौ- ॥२२॥ "मूलार्थप्रवृत्तिव्यवहारो बाह्यतोऽपि शुशो नास्ति मदात्मनि, अन्तर्वृत्त्या तु नास्त्येव, अतः शुशां तदर्थप्रवृत्ति विनाऽर्थकथनवर्णनं न विजाति, तथा च तन्मूलार्थे दूपणमपि न कार्य" इति ध्यात्या पुनर्षि BESBHASHARE Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy