________________
अत्र दृष्टान्तमध्ये नन्दकनरटककृतोऽर्थो हेयः, परिमतविततार्थस्तूपादेय इति सम्यग्दृष्टान्तो ज्ञेय । इति नावार्थः । अथ ददनरो यथार्थग्रहणार्थ सम्यक् प्रयत्नं करोतीत्याह__ यथार्थे श्रोतुं समीहा नृशं कार्या दृढादरः । श्रमणोपासकैनित्यं सुझे गुरावुपागते ॥१॥
स्पष्टः । अत्र श्लोकलावार्थस्तु कुएमलिकश्रा ज्ञातेन केयः, तथाहि-एकस्मिन्नगरे श्रीरत्नाकरसूरिः । सकलशास्त्रकोविदः स्वपरशास्त्ररहस्यवेदी बनूव । स सूरी राजसजायामजनमेति । तत्रानेके विघांसः साहित्यतर्कबन्दोव्याकरणान्तर्यापिकादिकुशखिनः सूरिणाऽनेकधा निर्जितास्ते सूरिनाम श्रुत्वा मौनं । दधिरे। श्राचार्योऽप्येकं पदमात्रमादाय तदनेकार्थसंपृक्तं सृजति, तेन राजसंसदि राज्ञाऽनेकार्थवादीति विरुदं तस्मै दत्तं । नित्यं राजसंसदं सुखासनसंस्थितः समेति । क्रमेण हीयमानचरणगुणो जातः । नृपम-18 त्रिसामन्तादिनिः प्रदत्तमशनं वसनं चादत्ते । राजादीन प्रसन्नान् विधाय मणिमाणिक्यमुक्ताफलादि-17 धनं धनमर्जितं । इत्यादिना गारवत्रययुक्तो बव, परं कदाचिदपि श्रीमत्परमात्मवचनसापेक्षतां न जहाति, प्रमादादिजिः श्रीमजगजुरुप्रणीतं यथावलोकितवस्तुतत्त्वं न दूषयति, प्ररूपणापक्षस्त्वतिनिर्मलोऽस्ति तस्य । श्रथान्यदाऽन्यग्रामवास्येकः श्राशो जीवाजीवतत्त्वज्ञः साधूनां पितृ (ता) त्रातृसमश्च घृतविक्रयार्थ तत्पुरे समागात्, अनेककूपिकानृतं घृतं विक्रीणाति स्म, तेन लोके कुएमलिकनाच इति नाम प्रथितं । अबैकदा स रत्नाकरसूरिमनेकविजवादिवृन्दैः परिवृतं सुखासनास्थितं नृपोपजी-15 विनिः सेवितं वीक्ष्य दध्यो-"अहो ! अयं शासनप्रनावकगुणयुक्तः सूरिः प्रमादमग्नो जातः, एतदग्रे|
JainEducation international 2010
For Private Personal Use Only
www.jainelibrary.org