SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ रस उपदेशप्रा. वेदमाताऽनेन पवितेति महापरिमतधिया स मेने । किं बहुना ? यदयं वक्ति तत्ते वितर्करहिताः सन्तः | १० सृजन्ति । एकदा रात्रौ प्रदीपनेन समग्रेऽपि ग्रामे दग्धे क्वाप्येकस्य तरोरधो दग्धान काकान् पतितान् । ॥२६॥ विलोक्य तैरूचे-“हे नन्दक ! किममी दग्धाः काका नया न वा ? " इति तयुक्तोऽसौ जगाद“वेदमातरि क इति काकाः ख इति खाद्याः तेन सद्योऽमी जुज्यन्तां" इति तमुक्तास्ते सर्वेऽपि तथैव । कर्तुमुद्यताः केनापि वैदेशिकेन परिमतेनावलोकिताः पृष्टाश्च ते तस्मै नन्दकोक्तमूचिरे। "अहो ! महामूर्खा KI अमी" इति मत्वा तेनाजाणि-"जो जरटकाः ! किमिदमकार्य कुरुथ?" । ततः स प्राह वेदमातृकोक्तवाक्यार्थ स्वमतिकटिपतं-"क इति काकाः ख इति खाद्याः ग इति गणाः घइति घनाः पुष्टीनूता" इत्या-1 द्यर्थमनेकपापशब्दै पितं तयुक्तं वाक्यं श्रुत्वा स परिमतः कृपाईचेता इति युक्त्या तं प्रेरयामास-"जो दानन्दक ! कृपाधर्मनिन्दक ! किमनर्थ तनोपि ? वेदमातृकायाः सम्यगर्थस्त्वया न निश्चितः, शृणु तत्त्वं-1 "तथ इति तथैव सत्यं यावत्परं दध इति दग्धाः काका न इति न लक्षणीयाः इत्यादिसम्यगर्थ परित्यज्य || स्वकपनयाऽनटपजपनं न योग्य”। इत्यादियुक्तिनियोंधितास्तेऽकार्यनिवृत्ताः सर्वेऽपि तं परोपकारिणं परिमतमपूजयन् । यो यथाऽत्र समुपैति विवोधं, तं तथैव हि नयेत विवोधम् । ॥२६॥ यत्कखेतिवचनाविकनदी, बोधितस्तथदधेतिनवाक्यात् ॥ १॥ AR-SAMRAGOLUSB-GRAM Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy