Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशप्रा. सन्ति, अत्र तदनुसारेण विस्तारतः शृङ्गाररसवर्णनं कृतमन्नयदेवेन, तच्च सर्वमासन्नं व्रजन्त्या राजपुत्र्या व तंत्र. १७
कुमार्या शृङ्गारशास्त्रज्ञया श्रुतं, कदाप्यश्रुतपूर्वमञ्जतं तच्छ्रुत्वा · सा दध्यौ-"यद्ययं प्राझशिरोमणिर्मम ॥श्श्या । स्वामी स्यात्तदा मे जन्म जीवितं च सफलं जायते, हर्षनरेण लीलया शृङ्गारशास्त्रविनोदेन च दिनान्य
तिवाहयामि, अहं तत्र गत्वा लोजयामि तं नरवरं प्रार्थयामि" । ततः सोपाश्रयघारमेत्य मञ्जुलया है वाएयेति प्राह-“हे शृङ्गारशास्त्रज्ञ ! मतिमतां वर ! कपाटमपावृणु, अहं मदनमञ्जरी राजसुता गुण-11 गोष्ठीविधानाय समेतास्मि" इत्याद्यकाले स्त्रीवाक्यं श्रुत्वा गुरुस्तमजयदेवमुपालम्जयत्-"प्राक् तवर शिक्षा दत्ता, सा सर्वा विस्मृता, यत्र तत्र चातुर्य तनोषि, किं न खजसे ? अधुना किं करिष्यसि ? त्वगुणाकृष्टा सीमन्तिनी सीमन्तप्रस्तटदायका समागताऽस्ति, वियोगार्ता पुनः पुना रटति” । ततः स पाह-हे पूज्य ! मघचोनिः सा विचमाशायुक्ता यथा जाता तथा युष्मत्कृपयैव पुनः ससंत्रमा प्रण-18 टाशाऽपि जविता, नात्र खेदावसरः” । ततः सोऽजयदेवो पारमुद्घाट्य तां स्माह-“हे राजसुते ।
वयं साधवः, अतो मुहूर्त्तमात्रमपि स्त्रीनिः सह वार्ता धर्मसंबन्धिनीमपि विजने न कुर्मः, तर्हि किम-15 है स्माकं गोष्ठीपुष्टीकरणं ? वयं तु मुखदन्तधावनादिनिरीहास्त्यक्तबाह्यशौचसमीहा निर्दोषान्तप्रान्तरूदनै
दयमुधावृत्त्या दत्तमात्राशनस्पृहा श्रजनं वसामः । किं सारं वपुष्यस्ति मलमूत्रपुरीषादिभिः पूरिते । ६ महाबीनत्सं विषयसौख्यं कापुरुषा अनिवषन्ति । अस्मधपुःशुश्रूषा गृहे मात्रादिनिरेव कृताऽजविष्यत् , ॥श्ा
ईदृशमस्मघ्पुः, तत्स्पर्शस्तव राजपुत्र्याः स्वमेऽपि नासेवनीयः" । इत्यादिवीनत्सरसवर्णनं श्रुत्वा सा
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International 2010

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512