Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 479
________________ अत्र दृष्टान्तमध्ये नन्दकनरटककृतोऽर्थो हेयः, परिमतविततार्थस्तूपादेय इति सम्यग्दृष्टान्तो ज्ञेय । इति नावार्थः । अथ ददनरो यथार्थग्रहणार्थ सम्यक् प्रयत्नं करोतीत्याह__ यथार्थे श्रोतुं समीहा नृशं कार्या दृढादरः । श्रमणोपासकैनित्यं सुझे गुरावुपागते ॥१॥ स्पष्टः । अत्र श्लोकलावार्थस्तु कुएमलिकश्रा ज्ञातेन केयः, तथाहि-एकस्मिन्नगरे श्रीरत्नाकरसूरिः । सकलशास्त्रकोविदः स्वपरशास्त्ररहस्यवेदी बनूव । स सूरी राजसजायामजनमेति । तत्रानेके विघांसः साहित्यतर्कबन्दोव्याकरणान्तर्यापिकादिकुशखिनः सूरिणाऽनेकधा निर्जितास्ते सूरिनाम श्रुत्वा मौनं । दधिरे। श्राचार्योऽप्येकं पदमात्रमादाय तदनेकार्थसंपृक्तं सृजति, तेन राजसंसदि राज्ञाऽनेकार्थवादीति विरुदं तस्मै दत्तं । नित्यं राजसंसदं सुखासनसंस्थितः समेति । क्रमेण हीयमानचरणगुणो जातः । नृपम-18 त्रिसामन्तादिनिः प्रदत्तमशनं वसनं चादत्ते । राजादीन प्रसन्नान् विधाय मणिमाणिक्यमुक्ताफलादि-17 धनं धनमर्जितं । इत्यादिना गारवत्रययुक्तो बव, परं कदाचिदपि श्रीमत्परमात्मवचनसापेक्षतां न जहाति, प्रमादादिजिः श्रीमजगजुरुप्रणीतं यथावलोकितवस्तुतत्त्वं न दूषयति, प्ररूपणापक्षस्त्वतिनिर्मलोऽस्ति तस्य । श्रथान्यदाऽन्यग्रामवास्येकः श्राशो जीवाजीवतत्त्वज्ञः साधूनां पितृ (ता) त्रातृसमश्च घृतविक्रयार्थ तत्पुरे समागात्, अनेककूपिकानृतं घृतं विक्रीणाति स्म, तेन लोके कुएमलिकनाच इति नाम प्रथितं । अबैकदा स रत्नाकरसूरिमनेकविजवादिवृन्दैः परिवृतं सुखासनास्थितं नृपोपजी-15 विनिः सेवितं वीक्ष्य दध्यो-"अहो ! अयं शासनप्रनावकगुणयुक्तः सूरिः प्रमादमग्नो जातः, एतदग्रे| JainEducation international 2010 For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512