Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
Jain Education International 2010,
शरधोरणी विधं भूमिनिपतितमाजन्मशीलितदानशीलं श्री कर्णनरेन्द्रं दातृत्वपरीक्षार्थं किञ्चिदेहीति वदनुपागतः स्वीकृतविप्ररूपो विश्वेश्वरः । श्री कर्णोऽप्यन्यत्किञ्चिन्नास्तीति विश्विन्त्य यावत्स्वयमादत्तेन पापा ऐन स्वर्ण रेखाञ्चितान् स्वदन्तान् पातयितुमुद्यतस्तावत्तुष्टोऽस्मीति वदन् प्रादुरासीत् पुरुषोत्तमः । 'हे परमेश्वर ! तव दर्शनेन सिद्धोऽस्मि, परं यदि तुष्टोऽसि तदा यत्र कोऽपि न दग्धस्तत्र मे दाहकर्म कुरु" इति वादिनं श्री कर्णमादायान्यत्र तादृशं स्थानमलजमानो हरिः पयोधौ स्तम्नोपमस्य गिरेः शृङ्गं तादृशं मत्वा यावत्कर्ण चितां कर्तुमुद्यतस्तावदिति नजोगीरभूत्
66
छात्र कोणशतं दग्धं पाएकवानां शतत्रयम् । दुर्योधनसहस्रं च कर्णसङ्ख्या न विद्यते ॥ १ ॥ तेन यदि पावानां शतत्रयी तत्र दग्धा तदाऽस्माकमपि पञ्च पाएकवाः शत्रुञ्जये सिवाः, श्रीमतामपि पारमवा हिमालये सिया इति किमसमञ्जसं ? " इत्युक्त्या तुष्टेन राज्ञा विसृष्टाः प्रतिश्रयमगुः । इति दृष्टान्तं श्रुत्वा महति कष्ट उत्पन्नेऽपि बुद्धिमान् सिद्धान्तशब्दार्थान्न दूषयति इति परममुनित्तिः परमरहस्यं निर्णीतं तदासेव्यं ।
अथ मातृकापाठ करटकज्ञातं निगद्यते - धनसारे ग्रामेऽतीव मूर्खा बहवो जरटका वसन्ति । आत्मनां मध्ये कोऽपि परिमतो नास्तीति मत्वा तैरशेषैः संभूयैको जरटको नन्दनाख्यः कस्यापि परिमतस्य पार्श्वे पठनार्थममोचि । जातिविशेषेण नृशं बालिशः सोऽपि नन्दको वर्षत्रयेण मातृकापाठमेवापावीत् । " वेदमाताऽनेनाधीता" इति प्रतिपाद्य तेन विदुषा स तेषां जरटकानां प्रत्यर्पितः । महाजकैस्तैरपि
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512