Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशप्रा. पञ्चषष्ट्यधिकदिशततमं २६५ व्याख्यानम् ॥
स्तंज. १० ॥१५॥
अथार्थानिहवाख्यसप्तमाचारमाहशब्दार्थानामखोपाह आचारः सप्तमः शुनः । तझोपेन महत्पापं पुण्यं वयं तदाश्रयात् ॥ १॥ स्पष्टः । नवरं शब्दार्थानामनिवार्थ हेमसूरिसंबन्धो ज्ञेयः, तदाचारखोपे च महत्पापं वचनागोचरं ।। अत्रार्थे मातृकापाठकलरटकशातमिति । तदाश्रयस्तदाचारसेवनं तस्माधर्य श्रेष्ठं पुण्यं स्यात् । अत्रार्थे । |घरटकसंबन्ध एव पार्यः इति । हेमाचार्यसंबन्धस्त्वयंII अणहिलपुरपत्तने श्रीसिम्धराजजयसिंहे राज्यं कुर्वत्यन्यदा कखिकाखसर्वहः श्रीहेमाचार्यैर्वाच्यमानं || al पाएमवचरित्रमाकर्ण्य पुर्मुखैर्विज्ञप्तो नृपः-“हे देव ! पञ्चापि पाएमवा हिमालये सिधिमगुरिति वेद-13
व्यासवाणीमसौ हेमाचार्यः शत्रुञ्जये सियास्त इति कथनेन दूषयतीत्यसमञ्जसं" । ततो राज्ञाऽऽहूताः श्रीहेमसूरयो पसनां प्रापुः । "हे जगवन् ! अधुना वणिजां पुरः किं व्याख्यायते ?" इति पृष्टाः | | "पाएकवचरित्रं” इति प्रोचुः । “तत्र च पाएमवाः कथं क्व सिधाः १" इति पुनः पृष्टाः प्रादुर्गुरवः"स्त्रीकृतजैनागमार्थमवलम्ब्य निर्मलसंयमतपोनिष्टाष्टकर्माणि पयित्वाऽनशनेनानेकमुनिवृताः सिघाघौ सिद्धाः । तदा नृपः प्राह-"हिमाचले हिमेन पाएमवाः सिमा इतिव्यासवाक्यप्रामाण्यानवा-2॥३५॥ क्यमप्रमाणं" इतीरिताः सूरयः प्रोचिरे–“हे राजेन्छ ! शृणु भारतजारतीं, तथाहि-समरजूमौ पार्थ
5SSSC
Jain Education International 2010 MAIL
For Private
Personal use only
www.jainelibrary.org

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512