Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 475
________________ हरमुपखन्य कथयामि" । प्रतिपन्नं च तथा तेन । अजयस्य चैकस्मादपि पदादनेकपदान्यूहनशक्तिरस्ति है पदानुसारिप्रशत्वादित्यनयेन तस्मृितविद्याक्षराणि पूरितानि । तानि यथास्थितान्येव विज्ञाय हृष्टः स विद्याधरो विद्यासाधनोपायमुक्त्वा मैत्री दृढां विस्तार्य स्वस्थवं प्रापेति दृष्टान्तं श्रुत्वा न्यूनाभरपउन यथार्थफलदं न स्यादिति । 2 अथवा सस्य स्थाने शकारपउनेन पामित्यं न खन्यते । यथैको विधान काशीदेशत एकत्र ग्रामे ४ समेतः। तत्र लोकमुखेन्यस्तद्रामिकविप्रवर्णनं श्रुत्वा स तद्नुहं गतो वादलिप्सया, सोऽप्यामम्बरं कृत्वा लोकमध्ये स्वपामित्यं दर्शयति । तदा नवीनं विमं दृष्ट्वा स ग्रामिकविप्रो महता शब्देनोवाच-"नो विप्र ! किमर्थमत्रागमनप्रयोजनं ? यदि कोऽपि तव शंदेहोऽस्ति तर्हि पृ" । तदा स महाविघान् दध्यौ-"अहो ! अयं परिमतालासः शब्दशुचिं विना पडकवदारटति, अतः शिक्षां ददामि। स्ति त्वया प्रोक्ते संदेहा बहवोऽजवन् । ते सर्वे विलयं जग्मुः किमन्यच्मि रे जम॥१॥ | इति श्रुत्वा कण्ठोष्ठादिस्वस्थानविप्रमुक्तं व्यञ्जनं नोच्चार्यमिति स्थितम् । न्यूनाधिकव्यञ्जनसूत्रपाठकः, अर्थक्रियानेदमवाप्नुयाद्रुवम् । तस्मादवश्यं गुरुपार्श्वसेवनैः, सिद्धान्तपागेच्चरणं सुशिक्षयेत् ॥ १॥ ॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टादश स्तम्ने चतुःषष्ट्यधिकदिशततम १६४ व्याख्यानम् ॥ ROCHAR For Private & Personal use only __Jain Education international 2010_05 www.jainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512