Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 474
________________ % उपदेशप्रा.॥ ततो जवनिकां जवादपसार्य नरेश्वरः स्वसूनुमुपलदयोदश्रुः परिपष्वजे । राजोचे-"वत्स ! किं तुन्यं तंत्र.१० ||ददामि ?" । स स्माह-“हे देव ! अहं काकिणी याचे" । तदा नृपो मन्त्रिणं पाच-"एप किं ॥३२॥ याचते ? "। मच्याह-"स्वामिन् ! राजपुत्राणां काकिणीशन्देन राज्यमुच्यते"। राजा प्रोवाच"हे वत्स! किं राज्येन करिष्यसि ? देवादपहृतचकुषस्तव तन्नाई। ततः स नृपं व्यजिज्ञपत्-"तात ! मम सुतो जातोऽस्ति, स राज्येऽनिषिच्यता" । अशोकश्रीः पाच-"कदा तव सुत उत्पेदे ? "। स स्माह"स्वामिन् ! सम्प्रत्येव जातः" । ततो नृपस्तमनकं समानाययत् । तं पौत्रमुत्सङ्गे संस्थाप्य सम्प्रतिरिति HI तस्य नामाकरोत् , ततो निजे राज्ये न्यबीविशत् । ततः स सम्प्रतिर्वयसा विक्रमेण श्रिया च वृधिमासादयामास । तत आजन्म परमार्हतः स दक्षिण जरतार्धं साधयामात । इति ज्ञातं श्रुत्वा श्रीसिद्धान्त-18 वाक्ये वर्णे च कदाचिदपि न ज्यञ्जनाधिकत्वं विधेयं इति गुरुमन्त्रः। अथ कदाचिद्ययार्थकरणार्थ पाद-18 सितसूरिवर्णितदृष्टान्ततो मात्राधिक्यकरणं श्रेयस्करं जातं, तच्चरित्रं पूर्व लिखितमस्ति ततोऽत्र न प्रतन्यते। अथ व्यञ्जनानां न्यूनत्वकरणेन महादोपः प्रजवति, विद्याधर इव चिन्तितफलं न प्राप्नोति, तथाहि-18 राजगृहे नगरे श्रीवीरवन्दनार्थ समागवता श्रेणिकेन मार्ग एको विद्याधरो व्योमत उत्पत्योत्पत्य पतन् । दृष्टः । विस्मयं गतेन जूपेन श्रीजिनो विज्ञप्तः- "स्वामिन् ! किमित्ययं खेचरो विधुरितपक्षः पतत्रीव || योनि किश्चिमुल्लत्योत्प्लत्य पुनर्जूमौ पतति ?"। जगवतोक्तं-"विद्याक्षरविस्मरणात्"। तदन्वजयकुमारो ॥२॥ विद्याजदत्यर्ण एव तं स्माह-"जो विद्याधर ! यदि मां समानविद्यासिक्किं करोषि तदा त्वविद्या Jain Education International 2010_05 For Private & Personal Use Only -55 www.jainelibrary.org

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512