SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ % उपदेशप्रा.॥ ततो जवनिकां जवादपसार्य नरेश्वरः स्वसूनुमुपलदयोदश्रुः परिपष्वजे । राजोचे-"वत्स ! किं तुन्यं तंत्र.१० ||ददामि ?" । स स्माह-“हे देव ! अहं काकिणी याचे" । तदा नृपो मन्त्रिणं पाच-"एप किं ॥३२॥ याचते ? "। मच्याह-"स्वामिन् ! राजपुत्राणां काकिणीशन्देन राज्यमुच्यते"। राजा प्रोवाच"हे वत्स! किं राज्येन करिष्यसि ? देवादपहृतचकुषस्तव तन्नाई। ततः स नृपं व्यजिज्ञपत्-"तात ! मम सुतो जातोऽस्ति, स राज्येऽनिषिच्यता" । अशोकश्रीः पाच-"कदा तव सुत उत्पेदे ? "। स स्माह"स्वामिन् ! सम्प्रत्येव जातः" । ततो नृपस्तमनकं समानाययत् । तं पौत्रमुत्सङ्गे संस्थाप्य सम्प्रतिरिति HI तस्य नामाकरोत् , ततो निजे राज्ये न्यबीविशत् । ततः स सम्प्रतिर्वयसा विक्रमेण श्रिया च वृधिमासादयामास । तत आजन्म परमार्हतः स दक्षिण जरतार्धं साधयामात । इति ज्ञातं श्रुत्वा श्रीसिद्धान्त-18 वाक्ये वर्णे च कदाचिदपि न ज्यञ्जनाधिकत्वं विधेयं इति गुरुमन्त्रः। अथ कदाचिद्ययार्थकरणार्थ पाद-18 सितसूरिवर्णितदृष्टान्ततो मात्राधिक्यकरणं श्रेयस्करं जातं, तच्चरित्रं पूर्व लिखितमस्ति ततोऽत्र न प्रतन्यते। अथ व्यञ्जनानां न्यूनत्वकरणेन महादोपः प्रजवति, विद्याधर इव चिन्तितफलं न प्राप्नोति, तथाहि-18 राजगृहे नगरे श्रीवीरवन्दनार्थ समागवता श्रेणिकेन मार्ग एको विद्याधरो व्योमत उत्पत्योत्पत्य पतन् । दृष्टः । विस्मयं गतेन जूपेन श्रीजिनो विज्ञप्तः- "स्वामिन् ! किमित्ययं खेचरो विधुरितपक्षः पतत्रीव || योनि किश्चिमुल्लत्योत्प्लत्य पुनर्जूमौ पतति ?"। जगवतोक्तं-"विद्याक्षरविस्मरणात्"। तदन्वजयकुमारो ॥२॥ विद्याजदत्यर्ण एव तं स्माह-"जो विद्याधर ! यदि मां समानविद्यासिक्किं करोषि तदा त्वविद्या Jain Education International 2010_05 For Private & Personal Use Only -55 www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy