SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ वाचयित्वा विषमाः प्रोचुः- "हे कुमार ! किं खेदमुघहसि ? पुनरस्य निर्णयं करिष्यामः" । स प्राह“मौर्यान्वये कोऽपि गुर्वाज्ञालङ्घकोऽद्यापि न जातः, यदि प्रथममेवाज्ञामहं खोप्स्यामि तदा मत्कृत एवाध्वाऽन्येषामपि चविष्यति । ततः स नेत्रे स्वयं तप्तशलाकयाऽनक्ति स्म । नूपस्तव्यतिकरमवगम्य दध्यौ-"धिक् कूटलेखकं स्वात्मानं" इत्युच्चकैर्निनिन्द "धिमां सम्यक् पुनरनालोक्य लेखप्रेषक" । ततः परंपरया तदपरमातृनिष्पादितं कार्य विज्ञाय स्त्रीजातिइष्टत्वं निर्धार्य दध्यौ-"अधुनाऽयं पुत्रो|ऽन्धत्वाधाज्यं मएमलित्वं वा न ह्यईति, अहो ! मयि यस्येदृशी शक्तिस्तस्येदृशमागतं" । ततः कुणा-1 लायाशोकश्रीमहर्षिकमेकं ग्रामं ददौ, तदपरमातुः पुत्रायोजयिनी पुनर्ददौ । कुणासस्य क्रमेण परेद्यवि । शरबियां पन्यां सूनुः संपूर्णलक्षणो जातः । तत्पुत्रे महति संजाते कुणालो राज्यलिप्सया पाटलिपुत्रमागात् । ततो गीतविनोदेन स्वेचया स पुरे नमन् सर्वलोकानां प्रियो बभूव । तत्पुत्रो यत्र यत्र विशन् । जगौ तत्र तत्र गीताकृष्टाः पौराः कुरङ्गवद्ययुः । लोकमुखाजान्धर्वकलाकुशलं तं नरं श्रुत्वा गीतश्रवणोत्सुको नृपस्तमन्धं नरमाहूय जवनिकागुप्तं कृत्वा गातुं समादिशत् । सोऽपि यथास्थानमन्त्रमध्यतारैः। सप्ततिः स्वरैः पद्यप्रवन्धमीदृशं रागं पोषयन् जगौ प्रपौत्रश्चन्मगुप्तस्य बिन्सारस्य नतृकः । एषोऽशोकश्रियः पुत्रः अन्धो मार्गति काकिणीम् ॥ १॥ पद्यप्रबन्धमन्धेन गीयमानं जूपः श्रुत्वा पप्रच-"किनामा त्वं हे गायक ! आख्याहि"। al स उवाच तवैवास्मि कुणाखो नाम नन्दनः । त्वदाज्ञालेखमीदित्वा योऽन्धः स्वयमजायत ॥ १॥ For Private Personal Use Only www.jainelibrary.org Join Education International 2010 05
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy