SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ उपदेशमा ॥३३॥ यत्राखिसश्रीश्रितपादपद्म, युगादिदेवं स्मरता नवे (रे) न । स्तंच.१० सिधिमयाप्या जिन तं जवन्तं, युगादिदेवं प्रणतोऽस्मि नित्यम् ॥ १॥ | ततः शास्त्रविचारचतुर्मुख इति बिरुदमर्जितमिति । श्रथवा व्यञ्जनाधिक्येऽन्यज्ञातमिदं-पाटलि-2 पुत्रपत्तने नवमं नन्दनृपं प्रतिज्ञापूर्वकमुत्थाप्य चाणाक्येन मयूरपोषकग्रामे महत्तरदौहित्रश्चन्द्रगुप्तो । राज्ये निवेशितः, तस्याङ्गजूर्बिन्सारजूपः, तत्सूनुः पुनरशोकश्रीनृपः । तेन स्वतनयाय कुणासाह्वयाय बायेऽपि जुक्त्यर्थमवन्तिपुरं दत्तं, यतोऽत्र स्थितस्यापरमावणामुपध्वो जावीति । ततस्तत्र स्थितः स वालो राजनियुक्तानुजीविलिः रक्ष्यमाणो जीवितवत् । क्रमेण स साग्राष्टहायनोऽजूत् । ततो नृपेण स्वाभियोगवचनैस्तक्ष्यो विद्याग्रहणयोग्यं मत्वा कुमाराय स्वयमिदं लेखे लिखितं-“हे कुमार ! त्वया-18 धीतव्यमिति मदाज्ञाऽचिरेण विधेया” इति कजलं लिपीकृत्य यदा नृपः किञ्चित्कार्यव्यग्रोऽजूत्तदाऽपरमाता तत्रागत्य तद्वेखं परिवाच्य दध्यौ-"कुणालपुत्रे सर्वाङ्गशुद्धे सति मत्पुत्राय राज्यं न दास्यति, अतः किञ्चित् पत्रमध्ये विरूपं लिखामि" । ततः अधीतव्यमित्यत्राद्यादरे निष्ठीवनातीकृतया नेत्राञ्जन-31 शलाकया नेत्रात्कऊलमाकृष्य बिन्मुकं ददौ, अनुस्वारो मस्तके कृतः तदा अंधातव्यमिति जातं, अहो । मात्राधिक्ये केवलमहितार्थो जातः । अथाशोकोऽपि प्रमादेनाननुवाचितमेव हि तं लेखं मुयामास, नजयिन्यां प्राहिणोच्च । कुमारोऽपि तं लेखं पितृनामाङ्कमुजालकतमस्तकं घान्यां पाणिज्यामाददे, ॥२३॥ च न्यधात् । तदनु तलेखं वाचयित्वा नृशं विषम उदश्रुनेत्रश्च लेखार्थ वक्तुमदमोऽजूत् । अन्येऽपि तं | ___JainEducation international 2010_00 www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy