SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ *% 25 वहिवृत्त्याऽविचाथैवमुक्तं, परं तत्त्ववृत्त्या तु देव एवाधिकः” । राजाह-"कथं ?"। मन्त्रिनिरुक्तं"सिजनृपतेरष्टनवतिर्गुणाः सङ्ग्रामासुजटतान्त्रीलम्पटतादोपान्यां तिरोहिताः । कार्पण्यादयो देवदोपास्तु समरशूरतापरनारीसहोदरतागुणान्यामपहृता इति देव एव सर्वगुणशिरोमणिसत्त्वपरस्त्रीवान्धवतादिगु|णाधारः" । इति मन्त्रिवचःश्रवणसंतुष्टान्तरात्मा जातो नृपः। तदै केन विऽषा पवितः श्लोको रूपमुद्दिश्य, यथा पर्जन्य श्व जूतानामाधारः पृथिवीपतिः। विकलेऽपि हि पर्जन्ये जीव्यते न तु जूपतौ ॥१॥ 11 वाक्यमिदमाकये "अहो ! राज्ञे मेघोपम्या सुष्ठु दत्ता” इति कुमारजूपेन सर्वव्याकरणेषु अप्रशस्तप्र-15 योगेऽनिहित सर्वेष्वपि सामाजिकेषु न्युचनानि कुर्वाणेषु मन्त्रिकपर्दी महाविपत्त्वासऊयाऽधोमुखो जातः। राजा तं तथा ज्ञात्वा पृष्टवान् । तेन विज्ञप्तं-"देव ! उपम्याशब्दः शास्त्रविरुधः, तस्मिन् प्रयुक्त श्रीदेनास्माकमधोमुखत्वमेव युक्तं, वरमराजकं जुवनं, न तु मूखों राजेति, प्रतीपशूपालमएमलेऽप्यपकीर्तिः || प्रसरति, अतोऽस्मिन्नर्थे उपमानं श्रौपम्यं उपमा इत्याद्याः शब्दाः शुघाः” इति तपचनप्रेरितेन शब्द-21 ४ा व्युत्पत्तिहेतवे पञ्चाशवर्षदेश्येन राज्ञा श्रीदेवगुरुपादान पर्युपास्य तत्प्रसादासादितसिघसारस्वतमन्त्रारा धनसारस्वतचूर्णसेवनादिनिः सुप्रसन्नश्रीजारतीप्रसादावृत्तित्रयकाव्यानि न्यानयादीनि एकेन वर्षेणावगम्य श्रीचतुर्विंशतिजिनवर्णनकात्रिंशिका कृता, तस्या आद्यं काव्यमिदम् %ARRORE A Jain Education International 2010_0 4 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy