SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ No.- संस. १० उपदेशप्रा. कृतमिति सर्वत्र योज्यं १ । श्रामितं विनिरुक्तं कोलिकपायसवत् । हीनादरमदरन्यूनं ३ । अत्य- करमधिकादरं ।। पदहीनं पदेनैवोनं ५ । विनयहीनमकृतोचितविनयं ६ । घोषहीनमुदात्तादिघोषरहित ॥३ ॥ योगरहितं ७ । सुष्ठु दत्तं गुरुणा कुष्ठु प्रतीवितं कलुषितान्तरात्मनेति १० । अकाले कृतः स्वाध्यायः ११॥ ४ काले न कृतः स्वाध्यायः १ । श्रस्वाध्यायिक स्वाध्यायिक १३ । स्वाध्यायिकेऽस्वाध्यायिकमिति १४॥ तत्र व्यञ्जनान्यथाकरणं प्राकृतस्य सूत्रस्य संस्कृतीकरणं यथा संयोगाधिप्रमुक्तस्य १ । पदानां पश्चानुपूर्व्या | व्युत्क्रमेण वा पठनं यथा विप्पमुक्कस्स संजोगा । तथा पदानां सनामजिः परावर्तनं वा यथा संबंधा विवजिअस्स ३ । वर्णान्तरकरणं वा यथा संजोगा इत्यत्र सकारस्य स्थाने यथेच्वं पठति । । वर्णवैपरीत्यकरणं वा यथा संजोगा वि. इत्यस्य स्थाने वियोगादि जणति ५। एवमर्थस्य व्यञ्जनार्थोजयस्य चान्य थाकरणे न्यूनाधिकत्वे च दोषा विज्ञाव्याः । तत्र व्यञ्जनान्यथाकरणे चैत्यवन्दनादिसूत्राणि संस्कृतजा-2 दषया करोमीत्युक्त्वा पाराश्चितप्रायश्चित्तं प्राप्तः श्रीसिद्धसेनदिवाकरः, तस्य ज्ञातं प्रागत्रैव निगदितमिति । तथा व्यञ्जनाधिक्ये ज्ञातमिदम्HT एकदा पत्तने कुमारनृपः सामन्तमन्त्रिसार्थवाहादिपरिवृतः श्रीजयसिंहदेववृधमन्त्रिणः पाच यत् है "अहं श्रीसियनृपतेहींनः समानोऽधिको वा ?” मत्रिनिरबलप्रार्थनापूर्व सिघराजनृपस्याष्टनवतिर्गुणा धौ च दोषी, स्वामिनस्तु घौ गुणौ तत्सङ्ख्या एव च दोषाः । इति मन्त्रिवाक्यादनु दोषमय आत्मनि विरागं दधानो यावतुरिकायां चक्षुः विपति तावत्तदाशयवेदिजिस्तैरेवं विज्ञप्तः-"स्वामिन् ! अस्मानि .-- CARROWARKARO 4600 ॥३॥ Jain Education International 20 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy